________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अाइतत्त्वम् ।
१८१
"श्रुतिस्माविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्य स्मात्तं वैदिकवत् सदा ॥ इति अपरपक्षस्य कृष्णपक्षस्य 'तथाच शुक्ल प्रतिपदादिमासमधिकृत्य श्रुतिः। “पूर्वः पक्षो देवानामपर: पक्षः पितृणाम्” इति । यद हरिति चतुर्दशौताकृष्णपक्षीयां यां काञ्चितिथिं प्राप्य शौचादिद्रव्यसम्पदुप. पद्यते तस्मिन् श्राद्ध कुर्यात । चतुर्दशीवर्जनमाह मरीचिः । “विषशस्त्रश्वापदा हि तिर्यग्ब्राह्मणघातिनाम्। चतुर्दश्यां क्रिया कार्या अन्येषान्तु विगहिता” ॥ विषादिसाहचर्यात् ब्राह्मणघातौति ब्राह्मणकतघातोऽस्यास्तौति बोध्यम्। प्रत्न यदमावास्यापञ्चमीप्रभूति तत्पूर्वकष्णप्रतिपदादितिथ्यपादानं. तत्प्रतिपदाद्यपेक्षया परपरकालस्य थाई निरग्नेः प्राशस्त्यजापनार्थ तथाच निगमः। “अपरपक्षे यदहः सम्पद्यते अमावास्यायान्तु विशेषेण” इति। अन्यतिथावपि श्रादमाह गोतमः । “तथा सर्वस्मिन् दिने द्रयदेशसन्निधौ कालनियमः शक्तितः” इति योऽयम् अमावास्यादिकालनियमः सव्यस्य शक्तस्य अरोगिणो बोद्धव्य इति श्राइविवेकः । चतुर्दशौवर्जनमाह मनुः । “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्दे प्रशस्तास्तिथयो यथैता न तथेतरा" इति। यत्त अमावास्याष्टका कृष्णपक्षपञ्चदशीषु च" इत्यभिधाय । “एतचानुपनौतोऽपि कुयात् सर्वेषु पर्वम्। श्राद्ध साधारणं नाम सर्वकामफलप्रदम् ॥ भार्याविरहितोऽप्येतत् प्रवासस्थोऽपि नित्यशः । शूद्रोऽप्यमन्त्रवत् कुर्यादनेन विधिना बुध" इति मत्स्यपुराण कृष्णपक्षको नामावास्याया नित्यश इत्यनेन नित्यत्वाभिधानं तदनुपनौतस्य । “जाते कुमारेऽरणिं मथित्वा तम्मिन्नायुष्य होमान् जुहोति तस्मिन् चड़ाकरणोपनयनव्रतादेशगोदानक्रियास्तस्मिन्नेवेनमुद्दाहयेयुः” इति वैजवपापोक्त जाताग्नेः “अपिशब्दसमुच्चितोपनौतस्य च साग्नेः कर्तव्यत्वपरं तयोरमावास्यातिरित कृष्णपक्षनिमित्तकपार्वणनिषेधात्। तथाच मनुः “न दर्शन विना श्रादमाहित ताग्नेदिजन्मन" इति अन्यथा वाक्यभेदापत्तेः ।।
अनामावास्याकर्तव्यपर्वकर्तव्ययोः पार्वणवमाह भविष्य
For Private And Personal Use Only