________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८०
थाहतत्त्वम् । जनम् ॥ इति देवलवचनात्। एवञ्च श्रद्धयाऽन्नादेयंहानं तच्छाइमिति वैदिकप्रयोगाधौनयौगिकम्। तथाचापस्तम्बः । "अर्थतन्मनुः श्राद्दशब्द कर्म प्रोवाच” इति । थाइशब्दं श्राद्धनामकं कर्म एवं पावणादीनामपि वैदिकप्रयोगाधौनयौगिकत्वं पिटभ्य इति यजमानस्य पित्रादिविकमातामहादित्रिकपरम्। “असावेतत्ते यजमानस्य पित्रे असावेतत्ते यज. मानस्य पितामहाय असावेतत्ते यजमानस्य प्रपितामहाय" इति श्रुतेः। “पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्तव्यं विशेषावरकं व्रजेत् ॥ इति वृदयाज्ञवल्कावचनाच्च। मातामहा इति तदादित्रिकपरम् इत्यादिबहुवचनान्ता गणस्य संसूचका इत्युक्तः । व्यतमाह गोभिलः । "पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमाता. महेभ्यः वृद्धप्रमातामहेभ्यः स्वधोच्यतां" इति पत्र प्रागुता श्रुती यजमानस्य इति श्रुतेः पित्रादिपदं स्वजनकादिपरम्। न तु “वसुरुद्रादितिसुताः पितरः श्राइदेवता:” इति याज्ञवल्काबचनाइवादिपरम एतचनन्तु तदाकारत्वेन भावनापरमिति श्राइविवेकप्रभृतयः। व्यक्तं स्मृत्यर्थसारमदनपारिजातयोः । *वसुरुद्रादित्यरूपान् श्राद्धार्थे तर्पयेत् पितृन्। नामगोत्र समुच्चार्य तिलस्तीर्थेषु संयत” इति वस्वादौनां ध्यानमादित्य पुराणे । प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः । पद्मासनस्था हिभुजा वसवोऽष्टौ प्रकीर्तिताः ॥ करे त्रिशूलिनो काय. दक्षिणे चाक्षमालिनः। एकादश प्रकर्तव्या रुद्रा स्वाक्षेन्दुमौलयः ॥ पद्मासनस्था बिभुजा पद्मगर्भाङ्गकान्तयः । करादि. स्कन्धपर्यन्त नालपङ्कजधारिण: ॥ इन्द्राद्या हादशादित्या. स्तेजोमण्डलमध्यगा:” । उक्तश्रुत्यादिषु पित्रादौनां प्रत्येक निर्देशात् अत्र पितरो देवता इत्यापस्तम्बसूत्रे देवता इति बहुवचननिर्देशात् न योषिड्मा इत्यादिवचनाञ्च पित्रादौनां प्रत्येकेन पत्नौनिरपेक्षेण च देवतात्वं पिटभ्य इत्यत्र तु बहुवचनात् साहित्यप्रतीतिरभिधानक्रियापेक्षया गर्गाभीज्यन्तामितिवत् न तु दद्यादित्यनेनोतप्रधानक्रियापेक्षया स्मृत्यपेक्षया श्रुते बलवत्त्वस्य जावालेनोतत्वात्। तथाच जावाल:
For Private And Personal Use Only