________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
'श्रावतत्त्वम् ।
प्रणम्य सच्चिदानन्दं कृष्ण वेदान्तविस्तृतम् । पार्श्वगादि श्राहतत्त्व' वक्ति श्रीरघुनन्दनः । अथ पार्वणश्राद्धम् । तत्रं गोभिल: । “ श्रथ श्राइममावास्यायां पितृभ्यो दद्यात् पञ्चमौ प्रभृति वाऽपरपचस्य यदहरुपद्यते तदब्रह्मणानामन्त्रा पूर्वेद्य ुर्वा अनिन्द्य नोपामन्वितो नातिक्रामेदामन्वितो वा नान्यदनं प्रतिग्टलीयादिति" । यत्यो " श्रान्वष्टकां स्थालीपाकेन” एतेन पिण्डपितृयज्ञो व्याख्यात: “श्रमावास्यायां तच्छ्राहमितरदन्वाहार्थं मासौनम्” इति सूत्र गोभिलेनान्वष्टक्यस्थालीपाकधातिदेशेन श्रमावास्यायां पिण्डपितृयज्ञ मभिधाय तच्छ्राद्दमित्यनेन तस्य श्राद्दत्वमुक्ता इतरदन्वाहार्य्यमित्यनेन तस्यामेव श्राद्धान्तरमुक्त मासीनमित्यनेन तयोर्मासि मासि कर्त्तव्यत्वमुक्तं "मासिमासिवोशनम्” इति श्रुतेः नत्वन्वाहार्य श्रावस्य तह इति कर्त्तव्यताविधानमुक्तम् इदानीं गोभिलेन ग्रन्थान्तरंऽथेत्यादिना तदभिधीयते । अथ शब्दः स्नानविधानानन्तर्यार्थः स्नानविधानमुक्का एतत् सूत्राभिधानात् अथवा साग्नेगृोक्त पिण्डपितृयज्ञानन्तय्र्यार्थः तथा च मनुः पितृयज्ञन्तु निर्वर्त्य विप्रश्चन्द्रचयेऽग्निमान । पिण्डान्वाहाय्र्यकं श्राद्धं कुर्य्यान्मासानुमासिकम् ॥ चन्द्रनये अमावास्यायां मासानुमासिकं प्रतिमासिकम्। मङ्गलार्थ व यथा श्रुतिः । “प्रणवश्चाथ शब्दश्व द्वावेतौ ब्रह्मणः पुरा । कण्ठ भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ " ॥ श्राहमि त्यभिधाय कर्माणो नामधेयं “ श्रद्धान्वितः श्राद्धं कुर्वीत ” इति गोभिलस्त्त्रात् "संस्कृतं व्यञ्जनाय्यञ्च पयोदधिष्टतान्वितम् । श्रया दोयते यस्मात् श्राद्धं तेन निगद्यते” ॥ इति पुलस्त - वचनाच्च । श्रद्धा शास्त्रार्थे दृढ़प्रत्ययः । “प्रत्ययोधर्माकार्येषु तथा श्रत्युदाहृता । नास्ति श्रद्दधानस्य धर्मकृत्ये प्रयो
For Private And Personal Use Only
ॐ