________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१८५
पतन्ति नरके घोरे लुप्त पिण्डोदकक्रिया : " ॥ जिह्वला लोलुपाः । विष्णुपुराणम्। " वर्ज्यानि कुर्वता श्राद्ध कोपोऽध्वगमनं त्वरा भोक्तुरन्यत्र राजेन्द्र ! वयमेतत्र शस्यते ॥ राजमाण्डे "पुनर्भोजनमध्वानं द्यूताध्ययन मैथुनम् । दानं प्रतिग्रहं सन्ध्यां या कत्वाष्ट वर्जयेत्” । नव्यवर्द्धमानष्टता स्खतिः । " पुनर्भोजन मध्वानं द्यताध्ययनमैथुनम् । दानं सन्ध्यां पुनः स्नानं श्राद्ध कत्वाष्ट वर्जयेत्" । अध्वानमध्वगमनं क्रोशात् परं न काय्र्यम् । “अध्वगमनमाक्रोशपूरणम्” इति हातवचनात् । मैथुनम् ऋतुकालौनमपि तथा च श्राडा - नन्तरं शङ्खलिखितौ । ऋतुखार्ता तदहोरावं परिहरेत्" इति । दानं याचितावाद्यतिरिक्तपरम् । वन्दिभ्यश्चेति
.
प्रागुक्तत्वात् । .
ज्योतिषे “तुला राशिगते भानौ श्रमावास्यां नराधिप ! | स्नात्वा देवान् पितृन् भक्त्या संपूज्याय प्रणम्य च ॥ कृत्वा तु पार्वणश्राद्ध दधिचौरगुड़ादिभिः । ततोऽपराह्नसमये घोषयेनगरे नृपः ॥ लक्ष्मो: सम्पूज्यतां लोका उल्काभिश्चापि वेष्यताम् " " दर्शधे प्रदोषव्यात्या निर्णय: । “ तुलासंस्थे
॥
rint प्रदोषे भूतदर्शयोः । उल्का हस्ता नराः कुर्युः पितृणां मार्गदर्शनम् * ॥ इति व्योतिषात् । उभयतः प्रदोष प्राप्तौ परदिन एव युग्मात् । " दण्डे को रजनोयोगो दर्शस्य स्यात् परेऽहनि । तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका” ॥ इति ज्योतिर्वचनाच । उभयत्र प्रदोषाप्राप्तावपि उल्कादानं परदिने पूर्वोक्तपार्वणानुरोधात् । "भूताहे ये प्रकुर्वन्ति उल्काग्रहमचेतसः । निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्" । इति ज्योतिर्वचनाच्च । अत्रैव लक्ष्मी: पूर्वाहे रात्रौ पूज्या "अमावास्या यहा रात्रौ दिवाभागे चतुर्दशौ । पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका " ॥ इति ज्योतिर्वचनात् उल्का ग्रहणादि पिटक्कत्यत्वात् प्राचीनावीतिमा दक्षिणामुखेन कर्त्तव्यम् । तथा च मनुः "प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा पित्रप्रमानिधनात् कार्य्यं विधिवद्दर्भपाणिना । इति तत्र ग्रहणमन्त्रः । “शस्त्राशस्वद्दतानाच्च भूतानां भूतदर्शयोः ।
For Private And Personal Use Only