________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८४
तिथितत्त्वम् ।
पठितं किन्तु “ ततः स्वधा वाचनिकं विश्वेदेवेषु चोदकम् ” इत्यनन्तरं दत्त्वाशोरित्यर्द्ध' पठित्वा " अघोराः पितरः सन्तु सन्वित्य ुक्तः पुनर्द्विजैर्गोत्र तथा वर्द्धतां नस्तथेत्युक्तः स तैः पुनः । दातारो नाऽभिवर्द्धन्तामन्नञ्चैवेत्य दौरयेत्” इति पठितं ततश्च शाखिविशेषे एतादृशक्रम कर्माणि प्राङ्म ुखत्वं नतु गोभिलाद्य क्तकणि अतएव पितृदयितादावाथौ: प्रार्थने प्राङ्मुखत्वं नाभिहितम् ।
ु
ू
कुशाग्रेण विसर्जनमाह मत्स्यपुराणं "वाजे वाजे इति जपन् कुशाग्रेण विसर्जयेत्” । तच श्रावोत्तरकाले देवलः । “निर्वृत्ते पितृमेधेतु दौपं प्रच्छाद्य पाणिना । चाचम्य पाणी प्रचात्य ज्ञातीन् शेषेण भोजयेत् ॥ ततो ज्ञातिषु भुक्तेषु खान् भृत्यानपि भोजयेत् । पश्चात् स्वयञ्च पत्नी च श्रावशेषमुदाहरेत्” ॥ निवृत्ते वामदेव्यगानान्ते प्रच्छाद्याच्छाद्येति पारिजातगणेखरौ । न तु निर्वापणम् । दीपनिर्वापणात् पुंसः कुष्माण्डछेदनात् स्त्रियाः । अचिरेणैव कालेन वंशनाशो भवेत् ध्रुवम्” ॥ इति नव्यवर्द्धमानष्टतात् । “दीपनिर्वाणकोऽन्धः स्यात्” इति वचनाञ्च । उदाहरेत् अभ्यवहरेत् । एष च रागप्राप्तत्वान्न विधिः किन्तु श्राद्धाङ्गत्वेन नियमविधिः । तथा च श्रावशेषमुपक्रम्यापस्तम्बः । " सर्वस्मात् ग्रासावराईमश्रीयात्” इति ग्रासावराई ग्रास एव अवराई निकृष्ट कोटिर्यस्य तत्तथा । अनियमत्वे सर्वस्मादिति श्राद्धशेषविशेषणं व्यर्थं स्यात् । व्यक्त शिवरहस्ये । " श्राद्धं कृत्वा तु यः शेषं नान्नमश्नाति मन्दधीः । लोभान्मोडाइयाद्दापि तस्य तदिफलं भवेत्” ॥ लोभाद्द्रव्यान्तरस्येति शेषः । अत्र लोभादित्यभिधानात् वैधोपवासादो न नियमः । एवञ्च "यत्किञ्चित् पच्यते गेहे भक्ष्यं भोज्यमथापिवा । प्रनिवेद्य न भुच्चोत पिण्डमूले कथञ्चन” ॥ इति शङ्खोक्तं न शेषेतर भोजनव्यावर्त्तकं किन्तु यत्किञ्चित् इति श्राद्धार्थत्वेन विशेषणौयम् अन्यथा श्राद्धप्रतिषिङ द्रव्याणां भच्यत्वं न स्यात् तेन श्रावार्थपक्कं तत्र अदत्त्वा न भोक्तव्यमिति तस्यार्थः ।
शातातपः । श्राद्धं कृत्वा पराई भुञ्जते ये व जिह्वलाः ।
For Private And Personal Use Only