________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१८३
तन्मनस्को नराधिप । सुखधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् । विजाग्रप्राणां विश्वदेवादि पचत्रय श्राभोक्तृगाम्” ॥ पैत्रेभ्यः प्रथमं भक्त्या तेषां ब्राह्मणानां मध्ये पिटब्राह्मणेभ्यः प्रथमम् आचमनं दक्षिणाञ्च दद्यात् ततश्च दक्षि पाया दैवादित्वाभावः प्रतीयते । न च मातामहापेक्षया पिकमात्र एव प्राथम्यस्य प्रागुक्तत्वादनुवादापत्तेः सु स्वधेति शाख्यन्तरोयम् इदानीन्तनौया दक्षिणापि शाख्यन्तरीया । यजुः सामविदोस्तु न्यजोत्तानानन्तरम् । तथा च कात्यायनगोभिलौ । “उत्तानं पात्र कृत्वा यथाशक्ति दक्षिणां दद्यात् ” इति । मत्स्यपुराणे । " दत्त्वा पिण्डान् पितृभ्यस्तु रजतं दक्षिणां दद्यात् । स्वस्तौत्युक्ते द्विजैस्तैस्तु सुरान् हेम्ना प्रतपयेत् वाजेवाजे इति जपन् कुशाग्रेण विसर्जयेत्। रतिशक्तिः स्त्रियः कान्ता भोज्य भोजनशक्तिता ॥ दानशक्तिः सविभवारूपमारोग्य सम्पदः । श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागगः " ॥ पुष्पं तद्ददल्पं फलं तद्दत् महत् ।
बृहस्पतिः । वन्दिभ्यश्चैवमर्थिभ्योऽप्यस्वार्थिभ्योऽन्नमर्थितः । यदि तत्र न दद्याच विफलं शक्तितो भवेत्” ॥ वन्दिनो वौर्यस्तोतारः । अर्थितः सन् यदि एभ्योऽन्नं शक्तितो न दद्यात् तदा श्राड. निष्फलं भवेदित्यर्थः । तत्र श्राद्धोत्तरकाले आशौर्ग्रहणञ्च “ ततः स्वधावाचनिकं विश्व देवेषु चोदकम्। दत्त्वाशिषः प्रगृहीयात् विजेभ्यः प्राप्त खः पृथक्” इति मत्स्यपुराणवचनस्य "दक्षिण दिशमाकांचन याचेतमान् वरान् पितृन्” इति मनुवचनस्य च सामञ्जस्यादुपवौती प्रान खो दक्षिणां दिशं मनसा पश्यन् कुय्यादिति वाचस्पति मिश्राः तन्न “ पिण्डपितृयज्ञवदुपचारः पित्रे” इति गोभिलसूत्रेण वैश्वदेव कमातिरिक्त दक्षिणामुखत्वप्रतीतेः । दक्षिणां दिशमाकांक्षनिति मनुवचनस्य तथार्थत्वे प्रमाणाभावाच्च । श्रतएव दचिणां दिशमाकांचन् वौक्ष्यमाण इति टीकाकारैर्व्याख्यातम् । मनुना च आकांक्षत्रित्यनन्तरं " दातारो नोऽभिवर्द्धन्ताम् अनञ्चैवेत्य दौरयन् । प्रभ्युदौरयन्" इत्येव पठितं न तु " अघोराः पितरः सन्तु ” इति । मत्स्यपुराणवचनेऽपि अक्षय्योदकदानानन्तरं दत्त्वेति न
For Private And Personal Use Only