________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८२
तिथितत्त्वम्। पुराणम्। “अभक्ष्यं यत् स्वरूपेण निषिद्ध स्नातकेषु च । वर्जनौयं प्रयत्नेन तव्यं श्राद्धकर्मणि" ॥ विष्णुः। “कुष्माण्डालाववार्ताको ग्राम्यमाहिषदुग्ध कम्। पालकीं राजिकां या हिःखिनञ्च विवर्जयेत्” ॥ हिः खिन्नञ्च तदेव यत् सूपकार शास्त्रोक्तापेक्षितपाकनिष्यत्त्यनन्तरं शैत्यादिनिवृत्तये पुनः पाकान्तरमुक्तं नत्वपाकानन्तरतच्छास्त्रोक्तसम्भारणरूप. पाकान्तरसिद्ध व्यञ्जनादि अतीतार्थक्त निर्देशात् अतएव भृष्टानन्तरं गुड़ादिपक्कं मोदकादिकं शिष्टैर्दीयते भुज्यते च अन्यथा हिः संस्कृतस्य तस्य भोज्यत्व न स्यात् “पर्युषितं पुनः सिद्धमभोज्यमन्यत्र हिरण्योदकस्पर्शात्" इति ममन्त ते शातातपोऽपि। “गोकुले कन्दुशालायां तैलयन्वेक्षुयन्त्रयोः । अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ॥ वालोऽत्र पञ्चवर्षाभ्यन्तरवयस्कः अमौमांस्यानि शौचाशीचभागितया न विचारणौयानौति भवदेवभट्टरत्नाकरादयः । अतएव कूर्मपुराणम् । "कन्दुपक्कानि तैलेन पायसं दधि शतावः । हिजैरेतानि भोज्यानि शूद्रगेहकतान्य पि” ॥ कन्दुपक्कं जलोपसेकं विना केवल पावे यत् वङ्गिना पकं भृष्टतण्डु लादि। यमोऽपि । “अपूपाच करम्भाश्च धाना वटकशक्तवः। शाकं मांसमपूपच सूपं वषरमेव च ॥ यवागु पायसञ्चैव यच्चान्यत् स्नेहसम्भवम् । सर्व पर्युषितं भक्ष्य सूतञ्च परिवर्जयेत्” ॥ वृतपक्कापक्कतया पूपापूपवैविध्य सूक्तं यन्मधुरं कालवशादम्बतां गमिति प्रायश्चित्तविवेकः। करम्भो दधिशतवः । मनु: “दधिभक्ष्यञ्च सूतषु सर्वञ्च दधिसम्भम्” । भक्ष्यमिति शेषः ।
देवलः। “ये चान विखदेवार्थ विप्राः पूर्व निमन्विताः । प्राम,खान्यासनान्येषां हिद पहितानि च ॥ दक्षिणामुखयुक्तानि पितृणामासनानि च। दक्षिणाक दर्भाणि प्रोक्षितानि तिलोदकैः ॥ ब्रह्मपुराण। “पृथक् पृथक् चासनेषु तिलतैलेन दोपकाः। अविच्छिनास्तथा देयास्ते तु रक्षन्ति वैदिजान्” ॥ प्रासनेषु तत्सविधानेषु अविच्छिन्ना बादकालावधिस्थायिनः । विष्णुपुराणे पिण्डानुपक्रम्य “पूजयित्वा हिजाग्रयाणां दद्यादाचमनं ततः। पैत्र भ्यः प्रथमं भक्त्या
For Private And Personal Use Only