________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । उज्ज्वल ज्योतिषा देह दहेय व्योमवतिना" ॥ दानमन्त्रश्च । “अग्निदग्धाश्च ये जौवा येऽप्यदग्धा: कुले मम। उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम् ॥ इति विसर्जनमन्त्रः । "यमलोकं परित्यज्य भागता ये महालये। उज्ज्वलज्योतिषा वम प्रपश्यन्तो व्रजन्तु ते ॥ इति ब्रह्मपुराणम् । “अमावास्यां यदा देवाः कार्तिके मासि केशवात्। अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु ॥ लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्ताम्बुजो दरे। चतुर्युगसहस्रान्त ब्रह्मा स्वपिति पङ्कजे ॥ अतोऽत्र विधिवत् कायऱ्या मनुष्यैः सुखमुप्तिका। दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥ प्रदोषसमये लक्ष्मों पूजयित्वा यथाक्रमम्। दौपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥ चतुपथश्मशानेषु नदीपर्वतसानुषु। वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च। वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः ॥ दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम्। ब्राह्मणान् भोजयित्वादी विभज्य च वुभुक्षितान्॥ अलङ्कतेन भोक्ताव्यं नववस्त्रोपशोभिना। स्निग्ध मुग्धर्विदग्धश्च वान्धवैभं तकः सह" ॥ मुग्धैः सुन्दरैः। मुग्धःसुन्दग्मूढ़योरिति विश्वः।।
पत्र लक्ष्मीपूजायां पुष्पदानकाले। “नमस्ते सर्वदेवानां वरदासि हरि प्रिये। या गतिस्त्वत् प्रपत्रानां सा मे भूयात् त्वदचनात्” ॥ लक्ष्म नम इत्यनेन वारत्वयं पूजयेत् । “सुखरात्रयां प्रदोषे तु कुवेरं पूजयन्ति ये। इति रुद्रधरतात् कुवेरमपि पूजयन्ति। धनदाय नमस्तुभ्यं निधिपद्माधिपाय च” ॥ भवन्तु त्वत् प्रसादाम धनधान्यादिसम्पदः । इति पठित्वा कुवेराय नम इति त्रिः पूजयेत्। तती देव. राहादिषु दौपान् दद्यात्। तत्र मन्त्रः। “अग्निज्योतौरविज्योतिश्चन्द्रज्योतिस्तथैव च। उत्तमः सर्वज्योतीनां दीपोऽयं प्रतियताम्" ॥ ततो ब्राह्मणान् बन्धूंच भोजयित्वा स्वयं भुत्ता सुखं सुखा प्रत्यषे भविष्योतं कर्म कुर्यात् । यथा "सुखरात्रे रुषः काले प्रदीपोज्ज्वलितालये। बन्धुबन्ध नवधंश्च वाचा कुशलयार्चयेत् ॥ प्रदीपवन्दनं कार्य लक्ष्मीमङ्गलहेतवे । गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्वतः ॥ लक्ष्मी
For Private And Personal Use Only