________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१७८
1
तत्रियममाह सर्वायासेत्यादि । ते ब्राह्मणास्तं निमन्त्रयितारं तथेत्यूचुरिति शेषः । पत्रक ब्राह्मणनिमन्त्रण पक्षेऽपि प्रकृताबूडाभावात्र बहुवचनस्थाने एकवचनौहः नवावाधः वैभक्तिकार्थापेक्षया प्राथमिकत्वेन बलवतः प्रातिपादिकार्थस्य समवेतार्थत्वेन नियोज्यत्वात् किन्त्वविकृत एव मन्त्रः पाव्यः । मत्स्यपुराणे । “त्व मयात्र निमन्त्रित इत्युपक्रम्य बहुवचनान्त मन्त्रपाठाच्च तदुतथा " दक्षिणं जानु अलभ्य त्व मयात्र निमन्त्रितः । एवं निमन्त्रा नियमान् श्रावयेत् पैटकान् बुधः" ॥ तत्रियममाह "अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकर्माणि ॥ प्रकृतावेवं प्राप्तत्वात् एकोद्दिष्टेऽपि मोहः । एवं देवताभ्यः पितृभ्यखेत्यन एवं पाठ्यः पितृपदस्यान्निखात्तादिपरत्वात् aa परदिननिमन्त्रणे सर्वायासेत्यस्य न पाठः खः पदानन्वयात् किन्त्वक्रोधनैरित्यस्य पाठः ।
स्मृतिः । " प्रातःकाले पिटवाडे षष्ठयाञ्च बादशोषु च । सुरास्नानसमं तैलं पितरं नरकं नयेत्” । पुष्पवासितादौ प्रतिप्रसवमाह स्मृतिः । " घृतच सार्षपं तैलं यत्तैलं पुष्प वासितम्। प्रदुष्ट पतैलञ्च नानाभ्यङ्गे च नित्यशः " ॥ fuar कणि दक्षिणामुखेन पादौ प्रचालनौयौ । “प्रथमं प्राङ्म ुखः स्थित्वा पादौ प्रचालयेच्छनैः । उदङ्म ुखो वा दैवत्ये पैढके दक्षिणामुखः” ॥ इति देवलवचनात् । राघवभट्टष्टतं वास्तुशास्त्रद्यमवचनम्। " श्रहाधिकरणे यत्र नार्चितोवास्तुदेवतः । तत्र शून्य' भवेत् सर्वं रक्षोविघ्नादिभिर्हितम् । तस्माद्दास्त्वर्त्तनं कार्य्यं सम्यक् सम्पदमोस भिः” ॥ अन्नपाके सपिण्डाधिकारमा कल्पतरौ देवलः । " तथैवामन्त्रितो दाता प्रातः स्नातः सहाम्बरः । श्रारभेत नवैः पात्र रन्वारम्भं सबान्धवः " ॥ श्राचिन्तामणावप्येवम् । तथैवामन्त्रित इति पाठे सर्वायासविनिर्मुक्तत्वादिभिर्निमन्त्रित इत्यर्थः । महाम्बर इति द्वितीयवस्त्रप्राप्त्यर्थम् एकवस्त्रस्य नग्नत्वप्रतिषेधेन प्राप्त - स्वात् एतेन कुशरज्यादिवस्त्रप्रतिनिधिर्नात्र भवतीति सूचि तम् । एवमेव खाने ब्रह्मदत्तभाष्यकल्पतरवः । ब्रह्मपुराणे ।
।
For Private And Personal Use Only