________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७८
तिथितस्वम्
after at स्त्रीन् पिण्डान् दद्यादवनिव्य" इति गोभिलस्व “दभेषु वीं स्वौन् पिण्डान् भवनिन्य दद्यात्” इति कात्यायनटच त्रीं स्त्रोमिति वौसा दर्शनात् पपिण्डदानमध्ये पिण्डदानेति कर्त्तव्यताव्यतिरितानां निवृत्तिः प्रतीयते प्रतएव पितृदयिता श्राद्धकल्पतरुप्रभृतिभिः षपिण्डदानानन्तरमेव करघर्षणं लिखितम् । विष्णुपुराणन्तु दर्भमूल विधायकं न तु क्रमविधायकम् अन्यथा प्रत्यवनेजनदानादे: प्रागपि तदुक्तब्राह्मणाचमनापत्तेः । पुष्पधूपसमन्वितं पिण्डदानं शाखि भेदपरमिति । अतो मतामहपचे न करमार्जनमिति एकोद्दिष्टे तु लेपभुजामसम्भवेऽपि निरुद्देश्य ककरमार्जनप्रचालनाथमनहरिस्मरणानि कार्य्याणि साधारणप्रवृत्तप्रागुक्त ब्रह्म पुराणात् । अत्र श्राचिन्तामणिः । विःपिवेहोचितं तोयमित्यादिना तावदाचमनं विहितं तदव विरावर्त्तते भाचारप्रदीपोstraमिति तत्र “विराचामेदपः पूर्वं हिः प्रमृज्यात्ततोमुखम्" । इति मनुवचने उदगग्नेरुत्क्रम्य “प्रश्चास्य पाचौ पादौ चोपविश्व विराचामेत् । ह्निः परिमृजत पाणि पादावभ्यच्य शिरोऽभ्युचयेदिन्द्रियाण्यद्भिः संस्पृशे दक्षिणो नासिके कर्णौ ॥ इति गोभिलसूत्र च त्रिः पिवेदित्यचैव विराचामेदित्यवाभिधानादवापि तथैव युक्तत्वात् मनौ गोभिलेऽपि तथार्थत्व े पूर्वापराङ्गाभिधानं व्यर्थं स्यात् तस्मात् ब्रह्मपुराणेऽपि चिराचामेत् त्रिः पिवेदित्यर्थः । श्रोदत्तोऽप्येवम् । पिण्डपूजानन्तरं वसन्तायेत्यस्य पाठः । तथाच ब्रह्मपुराणं "पूजयित्वा तु पिण्ड स्थान् पितृ व प्रणमेतून् । वसन्ताय नमस्तुभ्यं प्रौमाय च नमोनमः || वर्षाभ्यश्च शरत् संज्ञ ऋतवे च नमः सदा । हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च ॥ माससंवत्सरेभ्यश्च दिवसेभ्यो नमो नमः ॥ इति ब्राह्मणनिमन्त्रणपचे यमः । " प्रार्थयेत्तु प्रदोषान्ते भुक्तानं शयितान् द्विजान् । सर्वायासविनिर्मुक्तः कामक्रोधविवर्जितैः । भवितव्यं भवविश्वोभूते श्राद्धकर्मणि ॥ ते तं तथेत्यविघ्न ेन याति चेद्रअनो सुखम् " ॥ प्रार्थयेत् निमन्त्रणपूर्वकं नियममर्थयेत् ।
For Private And Personal Use Only