________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८०
तिथितत्त्वम् ।
"परकीय गृहे यस्तु खान् पितृ स्तर्पयेन्नड़ः । तमिस्खामिनस्तस्य हरन्ति पितरा बलात्। श्रग्रभागं ततस्तेभ्यो दद्यान्मूल्यञ्च जौवताम्” ॥ गृह इति भूमिमात्रपरं तद्भ स्वामि पिटहरणस्य हेतुत्वेनाभिधानात् मूल्यदानाग्रदानयोः प्रत्येकं हरनिवर्त्तकत्वेन वैकल्पिकत्व ततश्च श्राड विघातनिवत्तंकत्वेन तदङ्गत्वात् पितरौत्या भूस्वामिपितृभ्यः प्रथमतो देयम् । श्रतः पार्वणादौ प्राचौनावौतित्वादिना नान्दीमुखे उपवौतित्वादिनेति । अव पितृपदस्य प्राप्तपितृलोकमात्रपरत्वे प्रेतानां हरणासम्भवात् । सुतरां स्वधेति निर्देश्यम् । प्रमौतमात्रपरत्वेऽपि " न वधाच्च प्रयुब्जौत प्रेतपिण्डे दशाहिके" । इति ऋष्यशृङ्गवचने दशाचिकत्व श्रवणादन्यत्र स्वधा प्रयोगादत्रापि तथा । श्रसवर्णोई देहिक निषेधस्य भ्रात्रादिप्रकरणौयत्वादन्यभूमात्रे अग्रदानमिति भौष्मतर्पणेऽप्य ुक्त श्रीदत्तीऽप्येवम् । लिङ्गपुराणे “ शालग्रामशिलाये तु तच्छा क्रियते नृभिः । तस्य ब्रह्मान्तिकं स्थानं तृप्ताश्च पितरा दिवि ॥ विष्णुपुराणे "चित्तञ्च वित्तञ्च नृणां विशुद्ध शस्तच कालः कथितो विधिश्व | पाव यथांत परमा च भक्तियां प्रयच्छन्त्यभिवाञ्छितानि” ॥ ब्रह्मपुराणे । “यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतिता । दूरस्थं भोजयेन्मूढ़ो गुणाढंग नरक व्रजेत् ॥ तस्मान्नातिक्रमेत् प्राज्ञी ब्राह्मणान् प्रातिवेशिकान् । सम्बन्धिनः तथा सर्वान् दीक्षित्र विट्पति तथा ॥ भागिनेय विशेषेण तथा बन्धून् ग्टहाधिपान् । नातिक्रामन्नरश्चैतान् सुमूर्खानपि गोपते। श्रतिक्रम्य महारौद्र रोरव नरकं व्रजेत्” ॥ ब्राह्म मोऽवाल्पविद्यः । मूर्खब्राह्मणातिक्रमे दोषभावस्य व्यास - दिभिर्नास्ति मूर्ख व्यतिक्रम इत्यनेनाभिधानात् । विपातजमाता सुमूर्खानिति सम्बन्धि दोहित्रादि विशेषणांमति कल्पतरुरत्नाकरो । मत्स्यसूक्त े : "शस्ताः समूला दर्भाच गुच्छेन चाधिककं फलम्” इति अग्नी करणहोमे मत्स्यपुरा णम् । “अग्न्यभावे तु विप्रस्य पाणावेत्र जलेऽपि वा । यत्त श्रादान्न परिवेशनन्तु दक्षिणपाणिमात्रेणैव अङ्गानभिधानादिति मे[थलोक्त ं तन्न "एकन पाणिना दत्तं शूद्रदत्त' न भचयेत्” ।
For Private And Personal Use Only