SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम्। मित्युदाहृत्य यज्ञदानतपः क्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्" ॥ तथोदाहृतं ब्रह्मपुराणे । “तानग्नौ करिष्य इति प्रणत: प्रार्थयेहिजान्। कुरुष्वेति स तैरुत्तो दक्षिणाग्नि समाह्वयेत् ॥ पत्र प्रश्ने तदनुपदेशात् उपदेशेऽधिकगुणत्व प्रतीयते। इति प्रश्नेऽपि प्रणवादित्व युक्तम् अतएव पिटदयिताकत्यप्रदौपादिषु तथा लिखितम् । एवञ्च सर्वत्र वैधप्रश्नोत्तरादौ प्रणवादित्वे फलाधिक्य मेव तथा अग्निदग्धेत्यनविकरणानन्तरं हस्तहयप्रक्षालनाचमन हरिस्मरणं कत्वा गायत्री मधवातादिवयं मधुवयञ्च जपेत्। तथा च ब्रह्मपुराणम्। तत: प्रक्षाल्य हस्तौ च पाचम्य च हरिं सारेत्। प्रेतभागं विसृज्याथ प्रायश्चित्तोपशान्तये ॥ सव्याहृतिं सप्रणवां गायत्रौञ्च ततो जपेत् । पाठेन्मधुमतीः पुण्यास्तथा च मधुमध्विति" ॥ प्रायश्चित्तोपशान्तये प्रायश्चित्तसाध्या या उपशान्तिस्तत् सिद्धये। गायत्रौजपविधिमाह योगियाज्ञवल्काः। "प्रगावं पूर्वमुच्चार्य भूर्मुवः स्वस्ततः परम् । गायत्रौप्रणवश्चान्ते जपेह्येवमुदाहृता" ॥ अत्रान्तेऽपि प्रणवश्रुतेः “तिठे दोदयनात् पूर्वी मध्यमामपि शक्तितः। प्रासौ. तोड़ हमाञ्चान्त्यां सन्ध्या पूर्वत्रिक जपन्” ॥ इति छन्दोगपर. शिष्टोक्त पूर्वत्रिक प्रणवव्याहृतिसावित्रीरूपमिति तत्प्रकाशकव्याख्यानञ्च प्रणवत्व न इयोरेक्यादविरुद्धमिति श्राद्वाद्यवसाने पिण्डाथ कुशास्तरणात् पश्चात् अवनेजनात् प्राक् देवताभ्य इति त्रि: पठनीयम्। “उपवेश्य जपेद्धीमान् गायत्री तदनुजया। मन्वं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिम्मितम् ॥ देवताभ्यः पिटभ्यश्च महायोगिभ्य एव च। नमः स्वधायै खाहायै नित्य मेव भवन्विति ॥ आद्यावसाने श्राइस्य विरावृत्त्या जपेत् सदा। पिण्ड निवपणे चैव जपेदेतत् समाहितः ॥ पाठ्यमानमिमं श्रुत्वा श्राद्धकाल उपस्थिते। पितरः क्षिप्र. मायान्ति राक्षसाः प्रद्रवन्ति च ॥ इति ब्रह्मपुरागात् । ___ गोत्रपदमेवोच्चार्यम्। “गोत्र स्वरान्तं सर्वत्र गोत्रस्याक्षय्य कर्मणि। गोवस्तु तर्पणे प्रोक्तः कर्ता एवं न मुह्यति” । इति गोभिलेन विशेषतोऽभिधानात्। एवं “सर्वत्रैव पित: For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy