________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथि तत्त्वम् ।
तराभावानिमन्त्रणप्तिप्रशाभावः। कुरुष्वेत्यादि प्रत्युत्तरा. णान्तु अन्ये नापि सम्भवादनुज्ञादीनां कर्तव्यतैव। अनोत्सर्गानन्तरं भोजनात् पूर्व भोजन कालेऽपि मधुधातेति पाठस्तथा च याज्ञवल्करः। “सव्याहृतिकां गायत्री मधुवाता इति पचम्। जघा यथासुखं वाच्यं भुञ्जौरं स्तेपि वागयताः ॥ अनमिष्टं हविष्यञ्च दद्यादक्रोधनोऽत्वरः। प्राट
श्व पवित्राणि जया पूर्वजपं तथा" ॥ पूर्वजपमित्यनेन तत्प्राप्तेः अत्र च भोजनात् पूर्व मधुमध्विति जपानन्तरम् अन्न होनमित्यादिकं पाठ्यम् “अनहोनं क्रियाहीनं विधिहौनच्च यद्भवेत्। तत् सर्वमछिद्रमस्वित्यु का यत्नेन भोजयेत् ॥ इति यमवचनात् । एवञ्च “यश्चैनं श्रावयेत् श्राचे ब्राह्मणान् पादमन्ततः। अक्षय्यमनपानन्तत् पितुस्तस्योपतिष्ठते ॥ इत्यादि पर्वणि श्राचे भारतीय श्लोक पादादि श्रावणोक्त: संक्षेपेण भारतवंशयनिरूपकत्वेन दुर्योधनो मन्मयो युधिष्ठिरो धर्ममय इति श्लोकहयं पठनीयम् अपहृतगुरुगवौमांसकृत श्राइमहत्वप्रकाशक पिढगाथात्व न सप्तव्याधा इति च पठनीयम् । अत्र मध्वसम्पत्तौ। “तं न लभ्यते यत्र शुष्कक्षौरश्च होमयेत्। चौरस्य च दधि ज्ञेयं मधुनश्च गुड़ो भवेत् ॥ इति मत्स्य सूक्त वचनेन “मधु यत्र न विद्यत तत्र जीर्णगुड़ो भवेत्"। इत्यायुर्वेदीयेनापि प्रतिनिहिह गुड़े प्यविकृत एव मधवातादि मन्त्रः पठनीयः। “तैलं प्रतिनिधि कुर्यात् यज्ञार्थे याज्ञिको यदि। प्रक्लत्यैव तदा होता ब्रूयाद्पृतवतौमिति । इति यज्ञपा वचनदर्शनात् "शब्दविप्रतिपत्तिः”। इति श्रोतकात्यायनसूत्राच्च। प्रतिनिहित. द्रव्ये श्रुतशब्दः प्रयोज्यः श्रुतद्रव्यबुद्या प्रतिनिध्युपादानाच्छब्दान्तरप्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात्। एवं हस्तादावग्नी करणेऽप्यग्नो करिष्य इति ।
वैदिकप्रयोगमावे प्रणवादित्वमाह योगियाज्ञवल्करः । "यन्य नञ्चातिरिक्तच्च यच्छिद्र यदयजियम्। यदमेध्यमशुइञ्च यातयामञ्च यद्भवेत्। तदोङ्कारप्रयुक्त न सर्वञ्चाविकलं भवेत् ॥ तस्य पूर्वपाठमाह भगवहौतायाम्। तस्मादो:
For Private And Personal Use Only