________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७४
तिथितत्त्वम् ।
गोतमादि वचनैकमूलत्वाञ्चन्द्रक्षयाभावेऽपि बईमानादी श्राइविधानेनामावास्याया अलाभेऽपि चतुर्दश्यन्तयाम श्राद्ध विधानेन च विशिष्टविध्यनुपपत्तेश्च । यत्तु "अमावास्याष्टका कृष्णपक्षपञ्चदशौसु च। इत्यभिधाय “एतच्चानुपनी तोऽपि कुर्यात् सर्वेषु पर्व सु। श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥ भायाविरहितोऽप्येतत् प्रवासस्थोऽपि नित्यशः । शूद्रोऽप्यमन्त्रवत् कुर्य्यादनेन विधिना बुधः" ॥ इति मत्स्य पुगणम्। तत्र अनुपनौतोऽपौत्यपि शब्देनोपनौतः समुच्चीयते । तत्रानुपनौतस्य जात मात्राहिताग्नेरुपनौतस्य च माग्नेः सम्भवात्तयोः। “न दर्शन विना श्राहमाहिताग्नेहि जन्मन:” इति मनुना कृष्णपक्षीय श्राइस्यामावास्यायां विधानात्तदेकवाक्यतया मत्स्य पुराण नित्यश इत्यने नामावास्याया यन्त्रित्यत्वाभिधानं तत्साग्निपरं कृष्णपक्षस्य यनित्यत्वाभिधानं तत्साग्निभिन्नस्य योग्यत्वात् एवमन्यानि वचनानि व्याख्ये. यानि। अत्र च वसुरुद्रादित्याकारेण पितृपितामहानां ध्यातव्यत्वं श्राद्धविवेकोक्तं व्यक्तमा “वसुरुद्रादित्यरूपान् थाहार्थे तर्पयेत् पितृन्। नामगोत्रे समुच्चार्य तिलस्तीर्थेषु संयतः” ॥ इति स्म त्यर्थसारमदनपारिजातकृत वचनमिति वस्त्रादौनां ध्यानमादित्य पुराणे "प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः । पद्मासनस्था हिभुजा वसवोऽष्टौ प्रकीर्तिताः ॥ करे विशूलिनो वामे दक्षिणे चाक्षमालिनः। एकादश प्रकतव्या रुद्रास्ताक्षेन्दुमोलयः ॥ पद्मासन स्था बिभुजाः पद्मगर्भाङ्गकान्तयः। करादिस्कन्धपयन्सनाल पङ्गजधारिणः । इन्द्राद्या द्वादशादित्यास्तेजोमण्डलमध्यगाः”। पत्र पित. दयिताप्रयोगान्यनाधिकान्येतानि। “निधामाथ दर्भचयमासनेषु समाहितः। प्रेष्यानुप्रष्यसंयुक्त विधानं प्रतिपादयेत्” ॥ इति वचनात् “ब्रह्मणानामसंपत्तौ कृत्वा दर्भमयान् हिजान्। श्राद्धं कृत्वा विधानेन पश्चादिषु दापयेत् ॥ इति श्राइसूत्रभाष्यकर समुद्र करकृत वचनाच्च यस्य प्रषणस्य प्रत्युत्तरमवाधितं तद्युक्त कर्मणो विधानात् दर्भवटु रूप दर्भचयमादाय कर्मकरणे निमन्त्रितोऽस्मि हप्ताः स्म इति प्रत्यु
For Private And Personal Use Only