________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१७३
पति मनुवचनाभ्याम् "ऊई मुहर्तात् कुतपात् यन्मुहर्त चतुष्टयम्। मुहर्तपञ्चकं वापि स्वधाभवनमिष्यते” इति मत्स्यपुराणात् मुहर्तपञ्चक मित्यत्र कुतपादिति ल्यप्लोपे पञ्चमी कुतपमारभ्येत्यर्थः। ततस्तेनैव “अपराह्न तु संप्राप्ते अभिजिद्रौहिणोदये। यदव दीयते जन्तोस्तदक्षयमुदाहृतम् ॥ इत्यताम्। “पूर्वाह्नो वै देवानां मध्यं दिनं मनुष्याणाम् अपराह्नः पितृणाम् ॥ इति श्रुतेः। वासरस्य टतीयांश इति कात्यायनवचनं सायाङ्ग स्त्रिमुइतः स्याच्छाई तत्र न कारयेदित्येषामकवाक्यत्वाहासरतीयांशीयापराह्न मुहर्सहयस्य लाभ इति । अत्र “दर्शश्राद्धन्तु यत् प्रोक्त पार्वणं तत् प्रकीर्तितम्। अपराह्नः पितृणान्तु तत्र दानं प्रशस्यते" ॥ इति शाततपौय वचने प्रशस्यत इत्यभिधानात्"मासि मास्यपरपक्षस्यापराह्नः श्रेयान्" । इत्यापस्तम्बवचने श्रेयानित्यभिधानाच्च प्रशस्त्यतारतम्यं कल्पाते न तु मुख्य कल्पानुकल्पत्वमिति। अपरपक्षस्य कृष्णपक्षमात्रस्य तथा च श्रुति: पूर्वः पक्षो देवानामपरःपक्ष: पितृणाम्” इति एवज्ञामावास्या न निमित्तान्तरं किन्तु कृष्णपक्षनिमित्तकबाइस्य प्रशस्त कालपरा अतएव शतोस्तारतम्येन बहन् कल्पानाह गोतमः। “अथ श्राद्धममावास्यायां पितभ्यो दद्यात् पञ्चमी प्रति वापरपक्षस्य यथा श्राद्ध सर्वस्मिन् वा द्रव्य देशब्राह्मण सन्निधो वा कालनियमः शक्तिात इति” ॥ योऽयममावास्यादि कालनियमः स शक्तस्य सद्रव्यस्यारोगिणोबोदव्य इति श्राइविवेकः । अतएवामावास्यायामति प्राशस्त्यमाह निगमः । "अपरपक्षे यदहः सम्पद्यते अमावास्यायान्तु विशेषण" । तथा च मनुः । कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्ध प्रशस्तास्तिथयो यथैता न तथेतरा:” ॥ अत्र चतुदशौ वर्जनं तदन्ते वापि निर्वपदित्युक्त विषयेतरविषयमन्यथा तद्दचनं व्यर्थ स्यात् नचेदं शस्त्रहत पिटमात्रविषयं तस्य प्रकरणभेदादनुपस्थिते: अमावास्याया: प्रतीक्षायाः असम्भवे चतुर्दशी विधानाच्च। यत्तु “कायं श्राइममावास्यां मासिमास्युड़ पक्षये"। इति मार्कण्डेयपुराणेऽभिहितं तन्मासि मासि यत् काय बाई तच्चन्द्र क्षयेऽमावास्यां प्राप्यातिप्रशस्तं
For Private And Personal Use Only