________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
अन्यथा गोभिलीय सादृश सूत्रान्तरेण सह पौनरुत्यापत्ते: तस्मात् प्रथमसूत्रं कुइपरं तच बईमानापने नियतं क्षोणास्तभितयोस्तु यथायोग्यमनुसरणीयम्। एवञ्च यदहस्त्वे व चन्द्रमा न दृश्येत ताममावास्यां कुर्वीत ॥ इति श्रुतिरेतत् समानार्थकं श्रुत्यन्तरं वा तदपि बईमानादि परं न तु कात्या. यन वचनात्तत्र क्षयलक्षणा कल्पतरु प्रभृतिभिरुक्ता युक्ता “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी" ॥ इति विरोधात् । क्षौण इति कात्यायनेन मया यत् क्षौणे राजनीत्युक्तं तदपि क्षयाभिप्रायकम्। “प्रथैवं दृश्यमानेऽप्येकदा ॥ इति यहो. भिलस्य सूत्रान्तरं तहाथ यदपस्त्ववेत्यादि हितोयसूत्र प्राप्ततिथेः सिनौवालौत्वेनैव चन्द्रदर्शन प्राप्ते रित्यत आह स एव । “यञ्चोक्त दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया। एमावास्यां प्रती. क्षेत तदन्ते वापि निर्वपेत् ॥ दृश्यमानेऽप्येकदेति यदुक्तं तच्च तुर्दश्यां श्राद्धाय पूर्वसूत्रममावास्यापदोपादानाञ्चन्द्रक्षये मांत अमावास्याविषयम्। इदं पुनरित्यम्भूतचतुर्दशीविषयमिति शाहविवेकः। तस्किममावास्यावश्चतुर्दशौत्यवाह प्रमावास्यां प्रतीक्षेते त उभय तिथिप्राप्तो पाहायामावास्या प्रतीक्षणीया यत्र पूर्वेदिने दिवासाई मुहर्तमात्रेमावास्या परदिन च साईदशम मुहर्त्तमात्रे लवचोभयदिने श्राड योग्यामावास्या न प्राप्यते तत्र तदन्ते चतुर्दश्यन्ते निर्वपेत् दद्यात्। अत्रैवविषये साग्निनिरम्योर्विशेषमाह कालमाधवोये जावालिः। “अपगहृदयाव्यापौ यदि दर्शस्तिथिक्षये । भाहिताग्नेः सिनीवाली निरन्यादेः कुइमता" ॥ पादिशब्दादनुपनौतशूद्रयोहणम् ।
क्षयमाह कात्यायनः। “अष्टमेऽशे चतुई श्याः क्षीणोभवति चन्द्रमाः। अमावास्याष्टमांश च ततःकिल भवेदणु: ॥ चतुर्दश्यष्टमे यामे चन्द्रमाः नौणः चतुर्थ भागोनकलावशिष्टो. भवति। “पवेन्दुराध प्रहरेऽवतिष्ठते" ॥ इत्यादिवरसात् । अमावास्याष्टमे यामे चाणुर्भवति पुनरुत्पद्यते किलेत्यागमवार्तायां तेनामावास्यायाः सप्तमे यामे कत्सूक्षय इत्यवगम्यते । ततश्चान्त्य कलावयवनाशोत्पत्तिरेव क्षयः सा च सूक्ष्म तायां विनाशेऽप्यस्तौति थाहविवेकः । उत्पत्तिराधक्षणसम्बन्धः तेन
For Private And Personal Use Only