________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१६८
तल्लाभे । तत्र पूर्वोर्तेन वासरस्य तृतीयांश इत्यनेनैव द्वैधानुदयात् । अतो यद्दिने वासर तृतीयांशे तादृश दर्शलाभस्तचैव श्राम् । मुहर्त्तेन तिथेस्तु कर्मानर्हत्वा देधावसरः । तथा च भविष्ये “ व्रतोपवासनियमे घटिकेका यदा भवेत् । सातिथिः सकलाज्ञेया पित्रर्थे चापराह्निको ॥” इति । अत्र च प्रागुक्त जावालिवचनोक्ता मुहर्त्तात्मिका घटिका ग्राह्या योग्यत्वात् नत्वेकदण्डात्मिका वच्यमाणरोहिणादिग्रहणे तथा दृष्टत्वाच्च । ततच पूर्वोक्तद्वैधे तद्दिवसीय चतुर्दश्यपेक्षया परदिन अमावास्या चीयमाणा न्यून कालव्यापिनौ न तु पूर्वापर दिवसीय यावञ्चतुर्दश्यपेचयाऽनुपस्थितः । एवं स्तम्भितावई - मानयोरपि तदैव पूर्वदर्श एव श्राम् । खोक्तचन्द्रश्चयानुरोधात् । यदा त्रिंशद्दण्डात्मकदिवसे चतुर्दश्यधिक चतुर्थयाम पूरणे मुख्यापराह्नीय किञ्चिन्नान मुहूर्त्त लाभस्तदापि तदैवेत्यनॅन चन्द्रचयानुरोधात् पूर्वदिने श्राद्धं नतु मुख्यापराह्नीयमुहतलाभेऽपि परदिने पत्र चन्द्रक्षयश्चतुर्दश्यष्टमयामात् प्रभृति श्रमावास्या सप्तमयामपय्र्यन्तमिति वच्यते । तदैवेत्येवका रश्रवणात्तिथिद्वैधे खण्ड विशेषो नियम्यते कर्मणि खण्डान्तरव्युदासाय । एवञ्च यत्र पूर्वापरदिने वासर तृतीयांशीयमुख्यापराह्न मुहर्त्तेन दर्शलाभस्तत्रापि पूर्वदिन एव श्राद्धं वासरतृतीयांश चन्द्रक्षयाति शब्दस्वरसात् । विमुहर्त्तापौत्यनुरोधाञ्च । यत्र तु पूर्वदिने विमुहर्त्तमात्रव्यापिन्यमावास्या - परदिने तृतीयांशमुहर्त्तव्यापिनो सतो चौयमाणा तत्र पर दिने चन्द्रचत्रयाभावेऽपि मुख्यापराह्नलाभात् श्राद्धम् अन्यथा " यदा चतुर्दशौयामं तुरौयमनुपूरयेत्” ॥ इति विशेषाभिधानं व्यर्थं स्यात् । अथं यत्र पूर्वा श्राद्धं तत्र " यदस्त्वव चन्द्रमा न दृश्येत ताममावस्यां कुर्वीत ॥ इति गोभिलविरोधः तथाविध चतुर्दशीयुक्तामावास्यायाः सिनोवालोवेन प्रातश्चन्द्रदर्शनात्। तत्राह स एव । " यदुक्तं यदहस्त्व े व दर्शनं नैति चन्द्रमाः । ततच्चयापेक्षया ज्ञेयं क्षौणे राजनि चेत्यपि ॥ यदहस्त्वव चन्द्रमा न दृश्यत ताममावास्यां कुर्वीत " । इति यत् गोभिलसूत्रं तच्चन्द्रचयाभिप्रायिक म्
१५
For Private And Personal Use Only
-