________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
तस्य त्यागः। पिण्ड पिटयज्ञार्थएवेति वासर हतीयांभाभिधानं साग्नि कपरमेवेति परिशिष्ट प्रकाशोक्तं तत्र युक्त "पूर्वाह्नो वै देवा नां मध्यं दिनं मनुष्याणाम् अपराह्नः पितृणाम् ॥ इति श्रुत्या तन्मुइतस्य मनुष्यकङ्गित्वेन बोधनादेव श्राद्ध परित्यागः। एतत् श्रुतिमूलकमेव वासरस्य टतीयांश इत्य त वासरस्य तौयांश त्रिधाविभक्तस्य दिनस्य तौयभागे नातिसध्यासमोपत इति सध्यासमोपैकमुहर्त आपद्यपि वर्जनौय इत्यर्थः । तेन “प्रात:कालो मुहत्ता स्त्रीन् सवस्तावदेवतु। मध्याह्नस्त्रिमुहूर्तः स्यादपरालस्ततः परम् ॥ सायात स्त्रिमुहर्तः स्याच्छाई तत्र न कारयेत् । राक्षमी नाम मा वेला गर्दिता सर्वकर्मसु ॥ इति मत्स्य पुराणे निषिद्ध. मुहर्तवये आपदि मुहर्तहयमभ्यनुज्ञातम् अतिशब्दस्वरसौत् । "निमुहूर्त्तापि पूर्वादशं च वद्धचैः” ॥ इति हारौत वचनाच तेन पूर्वदिने मुहर्तत्रयमात्र लाभे परदिने वासरतीयांशालाभे पूर्वदिन एव श्राद्धम् एतेन नातिसध्यासमोपत इत्यनेन राक्षसो वेलामा निषिध्यत इति मैथिलमतमपास्त सर्वकर्मसु नानदानादिष्वपि अनापदौत्यर्थ इति यादविवेकः । तेनाशतो तस्यामपि तत्करणम् अतएव पराशर: "दिवाकरकरैः पूतं दिवा स्वामं प्रशस्यते । अप्रशस्त निशि स्नानं राहो रन्यत्र दर्शनात् ॥
दशंदेधे कुत्र श्राइमित्याह छन्दोगपरिशिष्टे कात्यायनः । "यदा चतुर्दशी या तुरीयमनुपूरयेत् । अमावास्या क्षौयमाणा तदैव थाइमिष्यते” ॥ चतुर्दशौयाम चतुईयो मम्बन्धि दिनयाममिति तद्दिनस्यामावास्यासम्बन्ध ऽपि चतुर्दशौ नि? - शोऽधिकेन व्यपदेशा भवन्तोति न्यायात्। तेन यदा अमावास्याचतुर्दशोसम्बन्धि दिनस्य चतुथ प्रहरं कृत्व किञ्चिानंवा अनुपूर येत्। अत्रानुपूरयेदित्यभिधानात् तुरौययाम स्य पादान दण्ड हयान्यून प्रथम मुहूर्तस्य बहुकाल त्वं प्रतीयते । एतेन प्रहर नयाभ्यन्तरे किञ्चिदधिक प्रहरनये वा चतुर्दशी प्रतोयते। ततश्चोभयवासरीय शौयांशसम्बन्धि पञ्चधा विभ. बापराह्न सुइ त यो मुहान्य न द लाभे देधं नवे कदिनमात्रे
For Private And Personal Use Only