________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
भावमाह कौथमिः । “संवत्सरातिरको वै मासो यः स्यावयोदशः। तस्त्रियोदशे श्राइं न कुर्य्यादिन्टुमंक्षये" ॥ संवसार प्रदोपे। “एकराशिस्थिते सूर्ये यदि दर्शहयं भवेत् । दर्शवाहं सदादौ स्यात् न परव मस्लिम्बचे॥ यत्तु “जातकमणि यच्छाई दर्शयाई तथैव च। मलमामेऽपि तत्कायं व्यासस्य वचनं यथा" इति व्यासवचनं तत्पिण्ड पिटयजाख्यबाइपरमिति मलमासतत्त्व विकृतम् ।
प्रमावास्या ग्राहकालमाह छन्दोगपरिशिष्टम् । “पिण्डान्वाहार्यकं बाई होणे राजनि शस्यते। वासरस्य हतीयांश नातिसन्ध्यासमोपत:" ॥ पिगडान्बाहार्यकमिति। "ततः प्रभृति पितरः पिण्डसंज्ञान्तु लेभिरे ॥ इति मत्स्य पुराणात् पिण्डानां पितृणां प्रवाहार्य श्राई मासैकटप्तिमनकं यत्तथा तथा च मनुः । "पिण्डानां मासिकं श्राहमन्वाहार्य विटु. qधा:” ॥ राजनि चन्द्रे। शस्यत इत्यनेन क्वचिच्चन्द्रक्षयाभावेऽप्यमावास्या श्राई सूचितं एता दृगव्यत्पत्तेः। साग्निनिरग्निसाधारणत्वाइल्यमाण कात्यायनोतरीत्या क्षोणा स्तम्भितावईमाणाभेदः साधारणः। यत्तु "पियनन्तु निर्वत्यं विप्रश्चन्द्र क्षयेऽग्निमान्। पिण्डान्वाहार्यकं थाई कुन्मिासानुमासिकम् ॥ इति मनुवचनं तत्साग्निः पिण्ड. पिटयन निवयं मासानुमासिकं प्रतिमासिकं बाई कुर्वीतेति क्रमविधायकम् प्रवानुशब्दस्य वौसार्थकत्वं तथा च "लक्षणवौसे त्यम्भूतेष्वभिर्भागपरिप्रतो। अनुरेषु सहार्थे च होने उपश्च कथ्यते" चन्द्र क्षयेऽमावास्यायां न तु कात्यायनोक क्षये तथाले बईमानादो प्रतिमासानुपपत्तेः । एवमेव साइवि. वेकः । अतएव तत्रैवामावास्याव्यतिरित कृष्णपक्षविहित पार्वगाहे ययास्तमिति वचनाहावस्थेत्यक्तं तत्र साग्निकर्तव्यत्वा. विशेषितामावास्याव्यतिरैकाभिधानात् क्षीणादिभेदेन व्यवस्था साग्निनिरग्नि साधारणौत्यवगम्यते । एवञ्चामावास्यायां मृताह. नमित्तकौरस क्षेत्रज पुत्र कर्तव्य पावणेन चौयमाणादिना न विस्था किन्तु ययास्तमित्यनेन। एतहितं मलमासतत्त्वे । त्तुि दशम मुहर्तकस्य मत्यपुरायोलापरालिकलेऽपि श्रा
For Private And Personal Use Only