________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितखम्। विनायस्थानन्तत्वेऽपि नातिव्याप्तिः। प्रत्रविशेषमाह स एव । “पाग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् । विशेषमाभ्यां वते चन्द्रचारविदोजना: ॥ प्राध्यामिति स्यफ्लोपे पञ्चमौ। में प्राप्येत्यर्थः चन्द्रचारविदो ज्योतिर्विदः । प्रत्र पौर्णमास्यन्तमास पति परिशिष्ट प्रकाशः। पत्र बीजं ब्रह्मपुराणौयतिथिकृत्यम्। तथा च प्राथमधिकृत्य ब्रह्मपुराणम्। पयोमूलफलैः शाकैः कृष्णपक्षे च सर्वदा ॥ पत्र कृष्णपक्षे चतुर्दशीयतिरिवायां यस्यां कस्याञ्चितिथौ साहविधानादमावास्वापि लभ्यत इति कोविशेष इत्ववाह स एव । “प्रवेन्दुराये प्रहरेऽवतिष्ठते चतुर्थभागोमकवावशिष्टः। तदन्त एव क्षयमेति कत्नमेवं ज्योतिषक्रविदो वदन्ति । अत्र मासहयेऽ ऽमावास्यायां चतुर्थभागोनकलावशिष्टः चतुर्थभागोना या कला तयावशिष्टः कलाभागबयमात्रः सवाद्ये प्रहरीऽवतिष्ठते। अर्थात् चतुर्दश्यष्टमयामे क्षयारम्भ इति तदन्त एव अमावस्यान्सयाम एव क्षयं कत्ममेति। अन्यत्रामावास्यासप्तमयाम रति विशेषः । तेन मार्गशीर्ष ज्य ठयोरुभयदिने चन्द्रक्षयलामे यद्यपि यदा चतुर्दशौयाममिति वचनात् पूर्वदिन एव श्रा प्राणोति तथापि सहचनं चन्द्रक्षयानुरोधमूलमिति कत्रक्षयानुरोधात् क्षोणायामपि परवापराह लाभे याहम् अन्यचैतहिशेषाभिधानं व्यर्थ स्यात्। अत्रापि विशेषान्तरमाह स एव । “यस्मिनब्द हादशैकश्च ययस्तस्मिंस्टतौयया परिदृश्यो नोपजायेत” यष्योमासः तौययामात्रया चतुर्थभागोनकलया परिदृश्यचन्द्रो न भवति किन्तु तदधिक न्युनकलयेति। सेन मलमासयुताब्दे पन्धमासवदनयोरपि चतुर्दश्यन्तयामादिदशंसप्तमयामपर्यन्तं चय इति । मलमासयुताब्दस्तु एकस्मामलमासादब्दहयानन्तराब्द स्तुतौ येऽब्दे मलमासस्यावश्यम्भावादिति। चन्द्रक्षयानुरुह क्षीणपक्षमुपसंहरति स एव । “एवं चार चन्द्रमसो विदित्वा क्षीणे तस्मिनपरा च दद्यात्"। एवं चारं गतिविशेषम्।
स्तम्भितायां व्यवस्थामाह स एव । “सम्मिश्रया चतुर्दश्या अमावास्या भवेत् क्वचित्। खुर्वितां तां विदुः केचिदुपध्व
For Private And Personal Use Only