________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१६३
ataforemः कुर्य्यात कृते च पिटहा भवेत् ॥ इति वचनं रागप्राप्तवाननिषेधकम् । वयोदशीप्रकरणोक्त "भोगाय क्रियते यत्तु स्नानं यादृच्चिकम् नरेः । इति वचनाच्च । पैठीनसिः । "न पर्वसु तैलं चौरं मांसमभ्य पेयानामावास्यायां हरितमपि विन्द्यात्" इति । पुष्ये तु जन्मनक्षत्रे व्यतौपाते च छतौ । अमायाच नदौनानं पुनात्यासप्तमं कुलम् ॥ अत्र दहत्या जन्म दुष्कर्तमिति ज्योतिषे पाठः । व्यासः " श्रमावस्यां भवेद्दारो यदि भूमिसुतस्य च । गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी ॥ सिनोवालो कुइर्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात् स्नानं यमोनिना कृतम्” ॥ सिनीवाली चतुर्दशो युक्तामावास्या व्यस्तापि प्रशस्ता एवमन्यवापि वारविशिष्टविधौ न युग्मादरः निरवकाशत्वे न संशयायोगात् । एतच्च मौनमरुणीदयमारभ्य स्नानपय्र्यन्तं न तु स्नान कालमात्रे । तत्र “उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्राने भोजनकाले च षट्सु मौनं समाचरेत्" ॥ इति स्कान्देन तस्य तस्य सामान्यतः प्राप्तत्वात् उच्चारे पुरोषोत्सर्गे । स्मृतिः । " करतोयाजलं प्राप्य यदि सोमयुताकुहः । अरुगोदयवेलायां सूर्यग्रहशतैः समा" ॥ "करतो सदा मोरे सरित श्रेष्ठे सुविश्रुते । पौण्डान् प्लावयसे नित्यं पापं डर करोद्भवे”॥ पौण्ड्रान् देश विशेषान् । मरौचिः । " मासे नभस्यमावास्या तस्यां दर्भचयो मतः । श्रयातयामास्त दर्भा विनियोज्याः पुनः पुनः " ॥ अत्र “दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः । श्रयातयामान्येतानि नियोज्यानि पुन: पुन: । इति गृह्यपरिशिष्टवचनेनैव सिद्धौ श्रावणामावान्याया उपादानं “ वार्षिकांश्चतुरो मासान्नाहरेत् कुशमृत्तिकाः । आददीत त्वभावेऽपि सद्यो यस्योपयोजनम्" इति संवत्सर प्रदीपघृत शिवरहस्योयस्यापवादकमिति । विद्याकर धृतम् । “संग्रहाद्वत्सरं यावत् शुद्धिः स्यादिवर्हिषाम् । ततः परं न गृहीयात् जपादौ यज्ञकर्मणि” ॥ संवत्सर प्रदीपे "अमावास्यान्तु कन्चार्के तीर्थप्राप्सो तथा नृप । कृत्वा श्राई विधानेन दद्यात् षोड़श पिण्डकम् ॥ वायुपुराणौय तत्
स्नान मन्त्रः ।
For Private And Personal Use Only