________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम्
तामणिः। यत्तु देवल वचनम् "एकोद्दिष्टस्य शेषन्तु ब्रायः णेभ्यः समुत्सृजेत्। पश्चात् स्वयञ्च भुञ्जीत पुनर्मङ्गल भोजनम्" ॥ तस्य एकोद्दिष्टस्य शेषं ब्राह्मणेभ्यः समुत्सृजेत् नत्वक्षयेत् पश्चात् स्वयं पुनमङ्गल भोजनं पाकान्तरलतान भुनौत इत्यर्थः तस्यानाचरणात् शाख्य न्तर विषयम्। ग्रहणादर्शिनापि मुक्तौ नातव्यं मुक्तिमात्रस्यैव जननाशौचनिमितत्वात् यथा ब्रह्मा गड़ पुराणम् । “ग्रहणे शावमाशोचं विमुक्ती सौतक स्मतम् । तयोः सम्पत्तिमानेगा उपस्पृश्य क्रियाक्रमः” । उपस्पृश्य स्नात्वा। संवत्सर प्रदौपे मुक्तौ नात्वा पठितव्यम् । "उत्तिष्ठ गम्यतां राहो ! त्यज्यतां चन्द्रसङ्गमः । कर्मचाण्डालयोगोत्थं कुरु पापक्षयं मम ॥ इति । सूर्यग्रहणे तु सूर्यमङ्गम इति विशेषः। अर्कोऽप्याचारवशाहातव्य इति। न च “नेक्षे. तोद्यन्त मादित्यं नास्तं यान्तं कदाचन । नोपपृष्टं न वारिस्थं न मध्य नभमोगतम् ॥ इति मनुवचनेन वैधदर्शन निषेधोऽस्तु जन्म सप्ताष्टेत्यादि निषेधवदिति वाच्यं तत्रोद्यदादित्यादिदशनस्य रागप्राप्तस्य साहचा दाहुदर्शन स्यापि तथाभूतस्य निषेधः । अतएव "चन्द्रे वा यदि वा सूर्या दृष्टे राहो महाग्रहे। अक्षयं कथितं पुखं तबाऽप्य विशेषत:” ॥ इति मार्क ण्डेयवचनं वैधदर्शन परम्। एवञ्च “तैले जले तथावस्त्र मादर्श च मलान्विते। न पश्येन्न तथा पश्येदुघरक्त दिवाकरम्” ॥ इति विष्णुधर्मोत्तगैयपि वैधेतरनिषेधकम् । ईक्षितेत्यनुवृत्ती याज्ञवल्करः। नाशुवो राहुतारका इत्यत्राशुचेः पयंदासाच्छु.चेर्दशनमनुज्ञातम्। अत्राशुचिर्मनपुरोषो. मर्गाद्य शौचवान् न तु जननाद्यशोचवान् तत्र दत्तवचनात् । भोजराजः । “एकरात्र परित्यज्य कुर्यात् पाणिग्रहं ग्रह। प्रयाण सप्तरात्रन्तु त्रिरात्रं व्रतबन्धने” ॥ व्रतबन्धने उपनयने। ' प्रथामावास्या। सा च प्रतिपट्युता ग्राच्या युग्मात् । वराहपुराणे चाण्डाल शपथे। “षष्ठाष्टम्यप्यमावास्या उभे पक्षे चतुर्दैगौ। अनातानां गतिं यास्य यद्यहं नागमे पुनः” । अतोऽत्र बानमावश्यकम् अतोऽत्र जीवत्यिटकेगापि सातभ्यम् । “अमासानं गयात्रा दचिणामुखभोजनम्। न
For Private And Personal Use Only