________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । ध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः। न धर्मशास्त्रेष्वन्येष पर्वस्वेतानि वर्जयेत्" ॥ अङ्गान्याह शिक्षापद्यम् । “छन्दः पादो तु वेदस्य हस्तौ कल्पोऽथ कथ्यते । ज्योतिषामयनं नेत्र निरुक्त श्रोत्रमुच्यते ॥ शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते' ॥ कल्योनाना शाखागतलिङ्गादिकल्पित: प्रत्यक्ष वेदमूलकः स्वसंज्ञाभिरनुष्ठानप्रतिपादको ग्रन्थ इति कल्पतरुः। ज्योतिषामयनं ज्योतिःशास्त्रं निरुक्तं वैदिक शब्दनिर्वचन ग्रन्थः। पर्वस्वित्यनेन संक्रान्तिपरिग्रहेऽहयन विषुवयोरेव परिग्रहः। तथा च नारदः। “अयने विषुवे चैव शयने बोधने हरेः। अध्यायस्तु न कर्तव्यो मन्वादिषु युगादिष” ॥ सन्ध्यागर्जने तु शास्त्र मात्रचिन्तानिन्दा माह कृत्यचिन्तामणोदुर्वासाः । सख्यायां गजिते मेघे शास्त्रचिन्तां करोति यः। चत्वारि तस्व नश्यन्ति आयुविद्या यशोवलम् । प्रादुष्क तेष्वग्निषु तु विद्युत्स्तनित निखने । सज्योतिः स्यादनध्याय इत्याह भगवान् मनुः इति मनु वचनं वर्षाविषयम्। अग्निषु तु आवसथ्यादिषु प्राटुष्क तेषु होमा) प्रज्वलितेषु प्रातःसायं सन्ध्यायामित्यर्थः । तस्यां विद्युत् स्तनितनिस्वने सति सौरनाक्षत्रान्य तर ज्योतिषा सह वर्त्ततं यः काल: सदिनमात्र वा रात्रि मात्रमित्यर्थः । अष्टम्यादिषु विशेषमाह हेमाद्रि धृतापस्तम्बः। उदयेऽस्त मये वापि सुचतंत्रयगामि यत् । तद्दिनं तदहोरात्रमनध्यायविधौ विदुः” ॥ केचिदाहुः क्वचिद्देशे यावत्त दिननाड़िकाः। तावदेव त्वनध्यायो न तन्मि दिनान्तरे। तहिनं तां तिथिं प्राप्य त्यर्थः । दिनान्तरे तिथ्यन्तरे तत्र पूर्ववचनमुत्तरमौमांसाध्यायिभि: परिरहोतं परवचनन्तु अन्य ग्रन्थ परं यत्त निर्णयामृततं "प्रतिपल्लेशमात्रेण कलामात्रे गा चाष्टमौ। दिनं दूषयते सर्वे सुरा गव्यघटं यथा” ॥ इति । तत् दूषयत इत्यभिधानात् पूर्ववर्तितामात्रेग्य सर्वदिनदूषणाय । यच्चापरमुक्त ग्रस्तास्तमयपक्षे तहिने उपवास एव "मुक्ति दृष्ट्वा तु भुञ्जौत स्नानं कृत्वापरेऽहनि” ॥ इत्यादेः पूर्व दिनभोजनव्यावर्तक तयैव सार्थकत्वादिति तदपि न सुन्दरम् । परऽहनि दृष्ट्वैव साल्वा भुञ्जीत रोगादिना तहिने
For Private And Personal Use Only