________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१५६ ग्रहणं चेस्यादपराहन भोजनम्। अपराह्न मध्याह्ने मध्याहे चेबसावे । सङ्गवे ग्रहणं चेत्स्यात् न पूर्वं भोजनक्रिया ॥
अवानध्यायोऽपि न दृष्टापरागमानविषयः। “वाई न कोर्तयेद ब्रह्म गोराहोच सूतके ॥ इति मनुवचने सामान्यतो निषेधात् एष वानध्यायो प्रस्तास्तविषय इति मिताचरा । भवामिष्टाधिक्यमपि। “प्रस्तावदितास्तमिती शारदधान्यावनौषरक्षयदौ सर्वग्रस्तौ दुर्मि क्षमरकदौ पापसंदृष्टो" ॥ इति वचनात्। अन्यतत्वहोरात्रमनध्यायो याज्ञवल्कात् यथा "सध्यागजित निर्धात भूकम्पोल्कानिपातने। समाप्य वेदं युनिशमारण्य कमौत्य च ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके। ऋतुसन्धिषु भुत्वा वा प्राधिकं प्रतिग्राह्य च ॥ युनिशमोरावम। पुष्पलिहिचश्वरीको छुरङ्गिवह्नावपांपित्तमिति विश्वप्रकाशात्। ननु तदहोरात्रस्य पञ्चदशोप्रतिपत्घटितत्वात् अनध्यायप्राप्तौ राहुस्तके इत्यनेन पुनरनध्यायाभिधानेऽनुवादापत्तिरिति चेव चैत्रश्रावणमार्गशीर्षाणामादि प्रतिपदो नित्या इति ब्रह्मचारि काण्डत हारोतवचने एतासामनध्याये नित्यत्वाभिधानादन्यासां काम्यत्वात् पादिप्रतिपदः शलप्रतिपदः । “साच यौधिष्ठिरौ सेना गाङ्गेय शरताड़िता। प्रतिपत्पाठमौलानां विद्य व तनुतां गता" ॥ इति व्यास वचनमपि तावन्मानपरं गाङ्गेयो भौमः। एवञ्च ऋतुसन्धिष्विति ऋतुसंवत्सराभिप्रायेण ततव राहुसूतक इत्यपि नित्यत्वाय अतएव गोतमोक्ताकालिकानध्यायोऽपि सङ्गच्छते। यथा प्राकालि. कानिर्धात भूकम्पराहुदर्शनोल्काइत्याकालिका इति निमित्तकालमारभ्य परार्यावत् स एव कालस्तव भवा एते चोत् कटमिर्धातादिविषया मनुनोल्कायां तथा विधानात् यथा "विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे। प्राकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ महोल्कानां संप्लवे इतस्ततोऽनेक महोल्कानां मविपाते अङ्गादिषु प्रतिप्रसवमाह मनुः । "वेदोपकरणे चैव स्वाध्याये चैव नित्यके। नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैवहि" ॥ पराशरभाष्य कूर्मपुराणच्च। “अन.
For Private And Personal Use Only