________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५८
तिथितत्त्वम् ।
-
" ताम्रपत्र' तिले पूर्ण पूर्ण वा गष्य सर्पिषा । भास्कर ग्रहणे दद्यावाड़ौदोषोपपौड़ितः । घृतकुम्भीपरिनिहितं शङ्ख नवनौतपूरितं दद्यान्नाद्यादि दोषशान्ये द्विजाय दोषाकर ग्रहणे । राशी यच विधुन्तुदेन तरणिश्चन्द्रोऽथवा ग्रस्यते । तस्माद्वेदहुताश शङ्कररसाः कल्याणदा राशयः । मध्यस्थारविशायकाङ्कदशमाः सामान्यभोगप्रदा युग्मग्लौ तुरगाष्टमाः खलु नृणां यच्छन्ति नेष्ट फलम् " ॥ वेदहुताश शङ्कर र साश्चतुस्त्य - कादशषट् रविशायकाङ्क दशमा: द्वादश पञ्चनवमदशमाः युग्मग्लौ तुरगाष्टमात्रक सप्तमाष्टमाः । कत्यचिन्तामणौ । "अविकृत सलिलपातैः सप्ताहान्तः सुभिचमादेश्यम् । यश्चाशुभं ग्रहणजं तत् सर्वं नाशमुपयाति" ॥ श्रविकृतेति करकादिरहितेत्यर्थः। यत्त ग्रहणे भोजन विधिनिषेधौ दृष्टोपरागविषयावेव नपुंमात्रविषयौ मानाभावात् । मुक्तिं दृष्ट्वेत्यादिना तस्यैव प्रकृतत्वाचेत्याहुः । तत्र मनोरमम् । “चन्द्रस्व यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणन्तु भवेत् तत्र तत्पूर्वा भोजनक्रियाम् । नाचरेत् सग्रहे चैव तथैवास्त सुपागते । यावत् स्यानोदयस्तस्य नानौयात्तावदेव तु । मुक्ति दृष्ट्वा तु भुञ्जीत स्नानं कृत्वापरेऽहनि ” इति विष्णुधर्मोत्तरवचनेन सामान्यतो निषेधात् तथैवेतिसग्रहत्वेनैवेत्यर्थः । चन्द्रसूर्यग्रहे भुक्का प्राजापत्येन शुध्यति । तस्मिन्नेव दिने भुक्ता विरावाच्छ चिरिष्यते" इति देवलवचनेन सामान्यतः प्रायश्चित्तविधानाञ्च । तस्मिन्नेव दिने तहिवसौय निषिद्य कालाभ्यन्तरे । " श्रादित्येऽहनि संक्रान्तौ चन्द्रसूर्यग्रहे तथा । पारणञ्चीपवासञ्च न कुर्य्यात् पुत्रवान् गृहो” ॥ इति निषेधात् पुत्रियो गृहस्थस्यापि ग्रस्तास्तेऽपि नोपवास: किन्तु ग्रहणानन्तरं पूर्व वा निर्दोषकाले तेन किञ्चित् भक्ष्यमिति संवत्सर प्रदीपः । ग्रहण पूर्व भोजन निषेधे विशेषमाह वृडगौतमः । “सूर्यग्रहे तु नाश्रयात् पूर्वं यामचतुष्टयम् । चन्द्रग्रहे तु यामां स्त्रोन् वालवृद्धातुरैर्विना ॥ चन्द्रस्य ग्रस्तोदये विशेषमाह वृहदशिष्ठः । " ग्रस्तोदिये विधोः पूर्वं नाइर्भोजनमाचरेत्” ॥ वालवृद्धातुरविषये वाचस्पतिमिश्रष्टतं मार्कण्डेयवचनम् । "सायाहे
For Private And Personal Use Only