________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१५७
करिष्ये इति सङ्कल्पात्मानं देवतारूपं ध्यात्वा नमोऽन्तं मन्त्रमुच्चार्य्यामुकमहमभिषिचामोत्यनेन स्वमूर्धन्यन्ञ्जलिनाभिषिश्वेत् । गोपालमन्त्रे तु होमदशांशेत्यत्र होमसम संख्येति निर्देश्यम् । ततो महतीं पूजां विधाय तदभिषेक दशांशब्राह्मणभोजनमहं कारयिष्ये इति सङ्कल्पा ब्राह्मणन् भोजयेत् । गुरु संपूज्य दक्षिणया तोषयेत् । सूर्य्यग्रहणे तु राहुग्रस्ते दिवाकर इति विशेषः । ग्रहणदर्शने स्नानमावश्यकम् । तथा
वृशिष्ठः । "संक्रमे ग्रहणे चैव न स्नायाद्यस्तु मानवः । सप्तजन्म कुष्ठौ स्यात् दुःखभागो च सर्वदा ॥ अत्राशौचेऽपि साङ्गस्नानं कर्त्तव्यं न श्राद्धादि । तथा च संवत्सर प्रदीपगङ्गावाक्यावल्योः स्मृतिः । "स्तके मृतके चैव न दोषो राहुदर्शने । स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्जितम् " ॥ भविष्ये " चन्द्र सूर्यग्रहे चैव मृतानां पिण्डुकर्मणि महातीर्थे तु संप्राप्ते चतदोषो न विद्यते ॥ महातीर्थ गङ्गादो संप्राप्त तत्तत् क्षेत्रवासादिना सम्यक् प्राप्ते न तु प्रथम प्राप्तिमात्र संशब्दानर्थक्यापत्तेः । पराशरवचने तौर्थपरस्य तत्तनिमित्तक कर्मणि जनन मरणाशौचाभावोक्त्या सुतरां चतेऽपि तथा कल्पनाया युक्तत्वाच्च । यथा "दोचितेष्वभिषिक्तेषु व्रततौर्थपरेषु च । तपोदानप्रसक्तेषु नाशौचं मृतस्तके" । दौचितेष्विति यजमानानां सोमयागाङ्ग दोक्षणौयेष्टौ कृतायां दौचितत्वं भवति तेन दौक्षणोयेष्टात्तरं कालं यजमानस्य यत् कर्त्तव्य विहितं तत्राशौचं नास्ति अभिषिक्तेषु प्राप्तराजत्वाभिषेकचत्रियेषु
शेष विहित व्यवहारदर्शनादि कर्मण्य शौचं नास्ति । व्रतपरो व्रतानुष्ठानप्रसक्तः तौर्थपरस्तत्तत् क्षेत्रवासादिना तत्रिमित्तक कर्मानुष्ठानप्रसक्तः । एवं तपोदानप्रसक्तेष्वपि नाशौचं गर्गः । " यस्मिं त्रिजन्मनक्षत्र ग्रस्येते शशिभास्करौ । तज्जातानां भवेत् पौड़ा ये नराः शान्तिवर्जिताः” । दोपिकायां "ग्रहण ग्रहपरिपीडित नाडीनक्षत्र दोषशमनाय सह शतपुष्पः स्रायात् फलिनो फल चन्दनोशौरैः " ॥ शतपुष्पा शलुफा फलिनौ प्रियङ्गुः फलं जातौफलं नाड़ी नक्षत्राणि च आद्यदग्रम षोड़शाष्टादश त्रयोविंश पञ्चविंशानि । ज्योतिषे
१४
For Private And Personal Use Only