________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५४
तिथितत्त्वम् ।
णञ्च तत् । गङ्गातीरे तु संप्राप्ते इन्दोः कोटोरवेर्दश" । संयोग
तथा च ऋष्य.
C.
पृथक्त्वन्यायात् अत्र श्राद्धं नित्यं काम्यञ्च । शृङ्ग शातातपौ । " सर्वखेनापि कर्त्तव्यं श्राद्ध वे राहुदर्शने । अकुर्वाणस्तु तच्छ्राद्ध' यते गौरिव सौदति । चन्द्रसूर्यग्रहे यस्तु श्राह विधिवदाचरेत् । तेनैव सकला पृथ्वी दत्ता विप्रस्य बै करे” ॥ अनामवादमाह प्रचेताः । " आपद्यनग्नौ तौर्थे च चन्द्रसूर्यग्रहे तथा । श्रमबाई हिनेः काय्यं शूद्रेण तु सदैवहि " ॥ वशिष्ठः “ शस्यं चेत्रगतं प्रोक्त' सतुषं धान्यमुच्यते । श्रमं वितुषमित्युक्त स्वित्रमन्त्रमुदाहृतम् ॥ योगिनोतन्ते । निरग्ने रामबाई तु अभ्रं न चालयेत् कचित् । हौ तु चालयेदवं संक्रमे ग्रहणेषु च ॥ ग्रहणनिमित्तश्राद्धादि मलमासेऽपि कार्य " नित्य नैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे । तौर्थ स्नानं गजच्छायां प्र ेत श्राद्ध तथैव च ॥ इति बृहस्पतिवचनात् । श्राविवेकेऽप्येवम् । "चन्द्रसूर्यग्रहे नानं श्राद्धदानजपादिकं कार्य्यापि मलमासेऽपि नित्यनैमित्तिकं तथा ॥ इति कालमाधवीयष्टतवचनाच्च । अपिना अन्येऽपि कालदोषाः समुञ्चिताः । सारसंग्रहे "सत्तीथेऽर्कविधुप्रासे तन्तु दामन पर्वगोः । मन्वदौचां प्रकुर्वाणो मासचादौन शोधयेत्” ॥ तन्तु पर्व परमेश्वरोपवौतदानतिथि: श्रावणौ दामन पर्व मदनभश्वनतिथिश्चैत्रशुक्ल चतुर्दशौ । रामाचनचन्द्रिकायां "चन्द्रसूर्यग्रहे तौर्थे सिद्धक्षेत्र शिवालये । मन्त्र मात्र प्रकथनमुपदेशः स उच्यते” ॥ गारुड़े । " सूर्य्यग्रहः सूर्य्यवार सोमे सीमग्रहो भवेत् चूड़ामणिरयम् योगस्तत्रानन्तफलं स्मृतम् । अन्यस्मात् ग्रहणात् कोटिगुणमत्र फलं लभेत् ” ॥ देवीपुराणे । “यस्य राशौ ग्रहाः पञ्चाथवा सप्त सुराधिप । । ग्रहणं चन्द्रसूर्यस्य ग्रहैर्वाष्टमसंस्थितैः ॥ बलिदानं प्रकर्त्तव्यं मातृणां पूजन हितम् । सूर्यस्याभ्यर्च्चनं कार्य्यं शिवस्याशुभनाशनम् ॥ न च देवल दर्शनेत्यत्र राहुर्दश्यतेऽनेनेति व्युत्पत्त्या राहुदर्शनं ग्रहणं न तु तस्य दर्शनमिति वाच्च "चन्द्रे बा यदि वा सूर्य दृष्टे राहों महाग्रहे । श्रचयं कथितं पुण्य तत्राप्यर्क विशेषतः " ॥ इतिमार्कण्डेय वचने राहौ दृष्ट इत्य
For Private And Personal Use Only