SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । १५३ T प्रसज्यता नोपतिष्ठत इति श्रवणात् पर्युदामतेति । देवलवचने निशौति पर्युदस्त समयमात्रपरमन्दथा साया विवा हादि राष्ट्रदर्शन मंक्रान्त्यादिनिमित्त खानादि च न स्यात् । अतएव " ग्रहणोद्दाह संक्रान्ति यात्रादौ प्रसवेषु च । दानं नैमित्तिकं शेषं रात्रावपि दिव" इति दानदपंगत ह वशिष्ठवचने रात्रावपौत्यपिना प्रतिषिद्ध कालान्तरं समुचोमते । छन्दोगपरिशिष्टम् । "यव्ययं श्रावणादि सर्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः । उपाकर्मणि चोक्स प्रेतस्राने तथैव च । चन्द्रसूर्यग्रहे चैव रजो दोषो न विद्यते । स्वर्धुन्धन्भः समानि स्युः सर्वाण्यभांसि भूतले । कूपस्थान्यपि सोमार्कग्रहये नात्र संशयः " ॥ यब्यो - मासः । 1 नदौलचणमाह । “ धनुः सहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदोशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः” । स्वर्धुनोगङ्गा यासामपाम् । धनुः प्रमाणमाह विष्णुधर्मोत्तरीय प्रथमकाण्डम् । “द्वादशाङ्गुलिकः शङ्खस्तद्द्द्दयन्तु शयः स्मृतः तश्चतुष्कं धनुः प्रोक्तं क्रोशोधनुः सहस्रिकः ॥ भयो हस्तः । श्रत्र विशेषो मदम पारिजाते निगमः । न दुष्येत्तोरवासिनामिति । अत्रैव व्याघ्रपादः । " श्रभावे कूपवापौनाम् अन्येनापि समुड़ते । रजोदुष्टेऽपि पर्यास ग्रामभोगो न दुष्यति” ॥ अन्येन कुम्भादिना । अतएव इन्दोग परिशिष्टतापितास्त्रित्यधिकरणेन निर्दिष्टम् । देवलः । 'गङ्गा च यमुनाचैव मचजाता सरस्वती । रजसा नाभिभूयन्ते ये चान्ये नदसंखका:" कुरुक्षेत्रे या सरखतौ सा प्रजाता । " शोणसिन्धु हिरवाख्यकोकलौहित्यघर्धरः । शतद्रुश्च नदाः सप्त पावनाः ब्रह्मणः सुताः ॥ ग्रहणे कूपस्थप्रशंसया ग्रहणप्राक्कालोनीहृतव्यावृत्तिः । व्याघ्रः । “ आदित्य किरणैः पूतं पुनः पूतच्च वह्निना । व्याध्यातुरः स्वायात् ग्रहणेऽप्युष्ण वारिणा ॥ एवम्भूतं नन्द यतोऽत उष्णवारिणापि स्नायादित्यर्थः । व्यासः । “ सर्व भूमिसमं दानं सर्वे व्याससमा द्विजाः । सर्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः " ॥ तथा 'इन्दोर्लचगुणं प्रोक्ता रवेर्दशगु For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy