________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५२
तिथितत्त्वम् ।
जाया
स्नानदाना
चन्द्रमसमिति सूर्यस्याप्यपलक्षणम् । वैनाशिकऋचे वयोविंशतिनक्षत्रे इति केचित् । वस्तुतस्तु वैनाशिकपदं निध नतारापरम्। निधनेऽपि चेत्येकवाक्यत्वात् वैनाशिकपदस्य गर्मेण विपत्करादिसाहचर्य्यात् त्रयोविंशतिनक्षत्रस्य प्रत्यरिपदप्राप्तत्वादपि सप्तमतारायां पठितत्वाच्च । यथा “विपत्करप्रत्यरिसंगौतेषु वैनाशिकक्षेषु कृतं हि कर्म । सर्व नृणां निष्फ लमेव तस्मात् कृतेऽपि तत्रास्ति शुभं न किञ्चित्” ॥ न्त्यखधर्मा मप्तमद्दादशदशमनवमराशयः । ननु ज्योतिः शास्त्राद्युक्त निषेधो हिंसायाहच्छिक परोस्तु न तु वैधपर: मैवं " गहदर्शन संक्रान्ति विवाहात्ययवृद्धिषु । टिकं कुर्युर्निश काम्यत्रतेषु च । इति देवन्न वचने दर्शनपदश्रवणाद्दर्शने सति खानादेर्महाभ्यदय हेतुत्वाद्दर्शनमपि विधेयम । तथा च संवत्सर प्रदीपे मार्कण्डेयः । 66 'एकरात्रसुपोष्यैव राह दृष्ट्राक्षयं नरः । पुण्यमाप्नोति कृत्वा च दानं श्राद्धं विधानतः ॥ ततश्च तस्यैव प्रकृतत्वेनोपस्थितस्य वैधदर्शनस्य पर्युदासी नतु रागप्राप्तदर्शनस्य निषेधोऽप्रकृतत्वनानुपस्थितेः । एवञ्च पदार्थान्तर साकाङ्क्ष विशेष विधिमपहाय तदितरत्र सामान्य मन्वेतौति सर्वच पदाहवनीयादौ सामान्यस्य विशेषेत रपरत्वे वीजम् । यथा अहरहर्दद्यात् दोचितो न ददातीति प्रतिषेधात् दीक्षितेतरपरं न रागप्राप्तनिषेधकम् । तदक्तं "विधैव ज्ञायते कर्त्ता विशेषेण प्रतिक्रियम् । योग्यत्वं प्रतिषिडत्व विशेषेण पदान्वयैः " ॥ मानः पठतोति श्रुत्वा तद्योग्यो विद्वान् दौचितो न ददातौति प्रतिषेधाहोचितेतरपरः " स्वर्गकामोऽग्निष्टोमेन यजेत” इत्यव विशेषणात् स्वर्गकामः कर्त्तति तेन सप्तमचन्द्रादोत्तरी राहु दृष्ट्वा स्नायादिति लभ्यते । एवं वैधदर्शनपर्युदासेऽपि निन्दाप्रायश्चित्तयोः श्रवणाद्रागप्राप्तदर्शनस्य प्रसज्यप्रतिषेधः ऋत्वभिगमननियमे पर्वणः पर्य्यदस्तत्वेऽपि तत्र रागप्राप्तगमनस्य प्रसज्य प्रतिषेधवदिति प्रपञ्चितं मलमासतत्त्व | अतएव भोजराजः ! “ पौषे चेत्रे कृष्णपक्षे नवान्नं नाचरेद्दधः । भवेजन्मान्तरे रोगौ पितॄणां नोपतिष्ठर्त” ॥ अत्र निन्दाश्रवणात्
यज
For Private And Personal Use Only