________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१५१
सूर्ये राहुणा ग्रस्यते रवि:" ॥ मास कार्तिकादौ कृत्तिकादि एतदपि भत्रिपादान्तरे सति जयं राहोः पादभोगच मास. हयेन। “रविभोमनवांशेतु निरभ्र ग्रासमादिशेत्। बुधमोरिनवांशे तु मलिनं क्षुद्रवर्षमाम् ॥ गुरो रंशकमासाद्य सवलाहकः। शशिशुक्रनवांशेतु प्रावटकाले महज लम् ॥ अन्यत्राव्यक्तभूती तो दृश्येते छादिताम्बरो" ॥ अन्यत्र वर्षतरकाले तो चन्द्राको। कत्यचिन्तामणो वराहः । “खेते क्षेमसुभिक्षं ब्राह्मण पौड़ाञ्च निर्दिशेद्राही। अग्निभयमनलवर्स पौड़ा च हुताशवृत्तीनाम् ॥ हरित रोगानुतापः शस्थानामौ. तिभिश्च विध्वंसः । कपिले शीघ्रगत्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् । अरुणकिरणानुरूपे दुभिर्वं वृष्टयो विहगपौड़ा धमाभे क्षेमसुभिक्षमादिशेन्मन्दष्टि कापोतारुण कपिले श्यामाभे च तुझ्यं विनिर्दिशेत्। कापोतः शूट्रागाां व्याधिकरः कृष्णवर्णश्च विमलकमलपोताभो वैश्यध्वंसो भवेत्। मुभिक्षाय सार्चिष्यग्निभयं गैरिकरूपे च युद्धानि दूर्वाकाण्डश्याम हारिने चापि निर्दिशेन्मरकम्। प्रशनिभयसंप्रदायौ पाटलिकुमुमोपमोराहुः” ॥ राजमातण्डे । “सप्ताष्टजन्मशेषेषु चतुर्थे दशमे तथा। नवमे च तथा चन्द्र न कुर्यादाहुदर्शनम् ॥ श्रीपति. व्यवहारनिगा ये वशिष्ठः । “जन्मभे जन्मराशी च षष्ठाष्टम गते तयोः । चतुर्थे द्वादशे चन्द्रे न कुर्यादाहुदर्शनम् ॥ ग्रासदर्शनमात्रेण चार्थहानिमहद्भयम्। जायते नात्र सन्देहस्तस्मात्तत्परिवर्जयेत्” ॥ जन्मनक्षत्रापेक्षया षष्ठे अर्थात् सप्तमतारायां निधनेऽपि चेत्येकवाक्यत्वात् जन्मराश्यपेक्षया अष्टमे चन्द्र अत्राप्य पलक्षणञ्चेत्तदा नवमे चन्द्रेऽङ्ग इत्येकवाक्यत्वात् वराहसंहितायाम्। “जन्म मप्ताष्टरिफासदशमस्थ निशाकरे । दृष्टोऽरिष्ट प्रदो गहुजन्मर्ने निधनेऽपि च* ॥ रिपफ हादशराशिः। प्रङ्को नवमः। निधनं सप्तमतारा तथा “वैनाशिक ऋक्षे दृष्टं ग्रहणं सुधांशुभास्करयोः। जनयति रोगं बहुधा ल शं वित्तक्षयं चाशु । जन्माष्टजायान्त्य खधर्मसंस्थे निशाकरे जन्म मु तारकासु। दृष्ट्वा तमश्चन्द्रमसं प्रयत्नादभ्यर्चा दद्यात् कनकं हिनाय” ॥ उपक्रमे सुधांशुभास्करयो रिति दर्शनात्
For Private And Personal Use Only