SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० तथितत्त्वम् । कुर्वीत कृते च पिटहा भवेत् ॥ देवीपुराण। अतीताना. गतो भोगो नाड्य: पञ्चदश स्मृताः। सान्निध्यन्तु भवेत् तत्र ग्रहाणां संक्रमे रवेः। पुण्य पाप विभागेन फलं देवो प्रय. च्छति ॥ भोगः पुण्यपापजननयोग्य कालः पुण्यपापविवेचने विश्वामित्रः। “यमार्याः क्रियमाणं हि संक्रान्त्यागमवे. दिभिः। सधर्मोयं विगर्हन्ति तमधर्म प्रचक्षते ॥ भागमवेदिभिः क्रियमाणमिति सम्बन्धः। तान्त्रिकास्तु। “विहित क्रियया साध्योधर्म: पंसोगुणो मतः। प्रतिषिद्धक्रियासाध्यः सगुणो धर्म उच्यते” ॥ अवैकस्मिन्नेव काले पुण्यपापफलदानदर्शनात् । संक्रमण पुण्य काल एव स्नानादिवत्तैलादित्यागः । एवमेव गुरुचरणाः एकादशी प्रकरणोक्त संक्रान्त्य पवासस्य व्रतस्वेन भावरूपत्वाद्भावघटितवाहोभयथापि तत्र पूज्य विधेवे. त्तिरित्यनेन पुण्य काल युक्ताहोरात्र कत्र्तव्यता अष्टम्यपवासवत् । एकादशोतत्त्व एतद्द हुधा विमृष्टम् एवञ्च रात्रिप्रागई संक्रान्ती दिवा शेषाई मात्रस्य तत्पुण्य कालत्वाद्रात्रिमुहर्ताई सायं सन्ध्योपासनं कार्यमेव । ब्रह्मपुराण । “नित्यं योग्यनयोनित्यं विषवतोईयोः। चन्द्रायोग्रहगयोव्यतीपातष पर्वसु । अहोरात्रोषितः स्नानं थाई दानं तथा जपम् । यः करोति प्रसन्नात्मा तस्य स्याद क्षयञ्च तत्” ॥ अहोरात्रोषितः पूर्वदिने कृतीपवासः एतत परमेव “भगवे व्यतीत तु संक्रान्तिर द हर्भवेत् । पूर्वे व्रतादिकं कुर्यात् पराः नानदानयोः” इति भौमपराक्रमीयम्। स्नानदानयोरित्यत्र सप्तमौनिर्देशात् परदिवसीय सानदाननिमित्तकं पूर्वदिन उपवास संयम रूपं व्रतादिकं कुर्यादित्यर्थः । अथ ग्रहणम् । ज्योतिषे “भत्रिपादान्तरे राहो: केतोर्वा संस्थितो रविः। चतुष्पादान्त चन्द्रस्त दा संभाव्यते ग्रहः” ॥ भत्रिपादान्तरे नक्षत्रस्य नक्षत्रयोवा त्रिपादाभ्यन्तरे । “यस्मिनक्षे रविस्तस्माच्चतुर्दशगत: शशी। पूतिमा प्रतिपत्मन्धी राहुणा ग्रस्यते शशो” ॥ एतदपि पूर्ववचनानुसारेगा तच्चतु. पादाभ्यन्तरे सति ज्ञेयं तस्मात्तमारभ्य तत् परतो वा इत्यर्थः । "कण पक्षे दृतीयायां मास यदि जायते । ततस्त्रयोदशे For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy