________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
कुरुष्वेदं माघस्नानं महाव्रतम् ॥ चान्द्र खाने तु मकराकपृष्टकाले मकरस्थे रवाविति मन्त्रन्तु न पाठः श्रसमवेतार्थ त्वात् प्रारब्ध कार्त्तिकादि खाने तु व्याध्यादिना सामर्थ्याभावे पुत्रादि प्रतिनिधिना कारयितव्य नानुकल्पविधिना नित्यस्नान एव feधानादिति विद्याकरः । स्कन्दपुराणम्। संप्राप्ते मकरादित्ये पुण्य पुण्य प्रदे सदा । कर्त्तव्यो नियमः कश्चित् व्रतरूपौ नरोत्तमैः” ॥ षट्विंशन्मत निगमौ । “संक्रान्त्यां पञ्चदश्याच्च दादश्यां श्राद्धवासरे । वस्त्रं न पौड़येत् तत्र न च चारेण योजयेत्। संक्रान्त्याञ्च त्रयोदश्यां पचान्ते नवमीदिने । सप्तम्यां रविवारे च स्नान मामलकैस्त्यजेत् ” ॥ शातातपः । " रविवारेऽर्क संक्रान्त्यां षष्ठयां वै सप्तमौतिथौ । भारोग्य कामस्तु नरो निम्बपत्रं न भक्षयेत्” ॥
"
कृत्यचिन्तामणौ गुणिसर्वखे च । “ चैत्रे मासि च संपूज्यो घण्टाकर्णो घटात्मकः । श्रारोग्याय स्रुद्दमूलं संक्रान्त्यां तत्र कारयेत्” ॥ पूजामन्त्रः । " घण्टाकर्ण ! महावीर ! सर्वव्याधिविनाशन !। विस्फोटक भये प्राप्ते रक्ष रक्ष महावल ! " ॥ शिवपुराणे । “घण्टाकर्णो गयः श्रीमान् शिवस्यातीव वल्लभः ॥ कृत्यचिन्तामणो “मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ । अपि शेषान्वितस्तस्य तक्षकः किं करिष्यति” ॥ संवत्सर प्रदीपे तूत्तरार्द्ध " मेषस्थे च विधौ तस्य नास्त्यब्दं विषजं भयम् इति स्मृतिः । “मेषादौ शक्तवो देया वारिपूर्णा च गगरौ” ॥ वारिदाने मन्त्रः । " एष धर्मघटोदत्तो ब्रह्मविष्णुशिवात्मकः । श्रस्यप्रदानात् सफला मम सन्तु मनोरथाः । वैशाखे यो घटं पूर्ण सभोज्य वै द्विजन्मने । ददात्यभुक्ता राजेन्द्र ! स याति परमां गतिम् ॥ पूर्ण जलेनेति शेषः । महार्णवे । “यो ददाति हि मेषादौ शक्तूनाम्बुघटान्वितान् । पितृनुद्दिश्य विप्रेभ्यः सर्वपापैः प्रमुच्यते । विप्रेभ्यः पादुके छत्रं पितृभ्यो विषुवे शुभं” ॥ पितृभ्यः पितृनुद्दिश्य इत्यर्थः । श्रत्र विषुवस्य पुण्यविशेषजनक - त्वेन विवचितत्वात् मेषादाविति विषुवसंक्रान्ति पुण्य कालपरम् । अन्यथा कालद्दयकल्पनापत्तेः । कर्मोपदेशिन्यां व्यासः । 'संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे । सायं सन्ध्यां न
44
For Private And Personal Use Only
१४८.