________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४८
तिथितत्त्वम्। मन्त्रस्तु “कार्तिकेऽहं करिष्यामि प्रातःस्रानं मनाई न !। प्रीत्यर्थं तब देवेश ! दामोदर ! मया सह । मया लक्ष्मया। राजमार्तण्ड। “य इच्छहिपुलान् भोगान् चन्द्रसूर्य ग्रहोपमान्। कार्तिके सकले मासि प्रात:नायो भवेत् सदा ॥ पाझे। “स्वर्गलोके चिरं वासो येषां मनसि वर्चते। यत्र कापि जले तैस्तु नातव्यं मृग भास्करे" ॥ सगो मृगास्वत्वेन मकरस्तत्स्थे भास्करे। “प्रायुरारोग्यसम्पत्ती रूपे सुभगतागुणे। येषां मनोरथास्ते तु न त्याज्य माघमजनम् । दारि
पापदौर्भाग्यपङ्गप्रक्षालनाय वै। माघमानाबचान्योऽस्ति उपायो नरसत्तम !॥ मकरस्थे रवौ यो नि खात्यनुदिते रवौ। कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत् ॥ अकामो वा सकामो वा यत्र कापि वहिर्जले"। इह चामुत्र दुःखानि माघमायो न पश्यति ॥ यत्तु “माघे मासि रटनस्थापः किञ्चिदभ्युदिते रवी। ब्रह्मघ्नमपि चाहालं कं पतन्तं पुनी महे" ॥ इति पद्मपुराणे किश्चिदम्युदिते रवावित्युक्तं तत्प्रात:मानकालोतरावधिरूपपरम्। प्रागुप्ता स्तमयात् सध्येति वचनात् । अतएव “यो माघमास्युषसि सूर्य कराभिताम् स्नानं समाचरति चारुनदीप्रवाहे। उदृत्य सप्तपुरुषान् पिटमाटवंश्यान् स्वर्ग प्रयात्यमरदेहधरो नरोऽसौ" ॥ इत्यत्र उषसौत्यभिधाय सूर्य कराभि ताम्र इत्युक्तं सूर्योदयात् प्रागपि तत्करसम्भवात् न तु सूर्याभिताम्र इत्युक्तम् । गारड़े। “गङ्ग येऽत्रावगाहन्त माधे मासि नराधिप!। चतुर्युगसहस्रं ते न पतन्ति सुरालयात्। दिनदिने सहसन्तु सवर्णानां विशाम्पते।। तेन दत्तं हि गङ्गायां यो माघे नाति मानवः ।
विधिमाह पाझे। “माघमासमिमं पुण्यं साम्यहं देव ! माधव ! तीर्थस्यास्य जले नित्यं प्रसौद भगवन् हरे !। दुःख दारिद्रनाशाय श्रीविष्णोस्तोषणाय च ॥ प्रातःस्नानं करोम्यद्य माधे पापप्रणाशनम्। मकरस्थे रवी साधे गोविन्दाच्य तमाधव !! स्नानेनानेन मे देव ! यथोक्त फलदो भव। एतम्मन्नं समुच्चार्य सायान्मौनं समाश्रितः ॥ वासुदेवं हरिं कृष्णं बौधरञ्च स्मरेततः । दिवाकर ! जगन्नाथ ! प्रभाकर ! नमोऽस्तु ते। परिपूर्ण
For Private And Personal Use Only