________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१४७
कार्त्तिके मासि दौपकम् । अग्निष्टोम सहस्रस्य फलं प्राप्नोति मानव:" ॥ नारदोये । "निष्पावानाजमाषाश्च सुप्ते देवे जनार्दने । यो भक्षयति राजेन्द्र ! चाण्डालादधिको हिसः ॥ कार्त्तिके तु विशेषेण राजमाषांश्च वर्जयेत् । निष्पावान्मुनिमाईल ! यावदाहृतनारको । कदम्बानि पटोलानि वृन्ताक - सहितानि च । न त्यजेत् कार्त्तिके मासि यावदाहतनारकौ ॥ एतानि भचयेद्यस्तु सुप्त देवे जनाईने । शतजन्मार्जितं पुण्यं दहते नात्र संशयः " ॥ निष्यावः शिम्बोसहगो दक्षिणापथे प्रसिद्द इति कल्पतरुः । कदम्बादौनि फलानि नपुंसक निर्देशात् कदम्बानीत्यत्र कलम्बानौति केचित् पठन्ति कलम्बौत्वेन प्रसिद्धानौति व्याचचते च आहतभारको श्राइतानि क्ष्मादिपर्यन्तानि प्रलयावधौति यावत् तावत्कालं नारकौत्यर्थः । श्राहत इत्यत्र भकारस्य हकार छान्दसः । काशीखण्ड । "ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः । वृन्ताकं शूरणञ्चैव शूकशिम्बौञ्च वर्जयेत् । कात्तिके वर्जयेत् तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्जये कांस्य कार्त्तिके मासि सचितम् ॥ ऊर्जे कार्त्तिके । शूरण मोलं सन्धितमासवादि । गारुड़े । " गवामयुतदानेन यत्फलं लभते खग ! | तुलसीपत्र केकेन तत्फलं कार्त्तिके स्मृतम्” ॥ भोमनाथष्टतम् । “विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्त्तिक योऽयेत्या वाजिमेधफलं लभेत् ॥ पद्मपुराणम् । “ तुलाम करमेषेषु प्रातः स्नानं विधोयते । हविष्यं ब्रह्मचर्यव महापातकनाशनम्” ॥ पितामहः । " कार्त्तिकस्य तु यत् नानं माघे मासि विशेषतः । कृच्छ्रादि नियमानाञ्च चान्द्रमानप्रमाणतः ॥ प्राभ्यां कात्तिकादिस्राने सौरचान्द्रयोर्विकल्पेनानुष्ठानम् । मदनपारिजातष्टतविष्णुवचनम् । “दर्श वा वा पौर्णमासीं वा प्रारभ्य स्नानमाचरेत् । पुण्यान्यहानि विंशत्तु मकरस्थे दिवाकरे” ॥ दर्श पौर्णमासौमिति पूर्वदिनमङ्कल्प परमिति नारायणोपाध्यायाः । वैष्णवामृते तु भविष्यपुराणवचनम् । " गवामईप्रसूतानां लक्षं दत्त्वा तु यत् फलम । तत्फलम् लभते राजन् ! मेषे स्नात्वातु जाह्नवीम् ॥ कार्त्तिके
For Private And Personal Use Only