________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम्
2
“तारावलादिन्दुरथेन्दुवौर्य्याद्दिवाकरः संक्रममाण उक्तः । ग्रहाय सर्वे सवितुर्वलेन महौसुताद्याः क्रमशः प्रशस्ताः ॥ संप्रदीपे “धुस्रवोजसलिलैः स्रायात् संक्रान्तिशान्तये । तथा सर्वोषधीभिव विष्णुमन्त्रांश्च संजपेत् ॥ यदहि मेषसंक्रान्ति स्तुलासंक्रमणं निशि । तदा प्रजा विवर्द्धन्ते धनधान्यसमृद्धिभिः । कुजाक शनिवारेण महासंक्रमणं यदा । तदा भवेत् प्रजानाशो दुर्भिर्चादिभ्यं महत् ॥
ब्रह्मवैवर्ते । “अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः । अर्घ्यं दद्युरस्त्याय गौड़ देशनिवासिनः " ॥ भौमपराक्रमे । "यस्तु भाद्रपदस्यान्ते उदिते कलसोद्भवे । अर्घ्यं दद्यादग स्थाय सर्वान् कामान् लभेत सः ॥ नारसिंहे । “शङ्ख तोयं विनिःक्षिप्य सितपुष्पाक्षतैर्युतम् । मन्त्रेणानेन वै दद्यादचि याशा मुखस्थितः ॥ काशपुष्पप्रतीकाश ! अग्निमारुत सम्भव ! | मित्रावरुणयोः पुत्र ! कुम्भयोने! नमोऽस्तु ते ॥ प्रार्थन मन्त्रस्तु । "आता पिचितो येन वातापिश्च महासुरः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु " ॥ गन्धादिकन्तु अगस्त्याय नम इति दातव्यं विशेषानुपदेशेन सामान्यतः प्राप्तत्वात् । दक्षिणाशामुखस्थित इति गन्धादावपि । प्रयोगाङ्ग कर्त्तृधर्मत्वादिति रत्नाकरः । नारदीयं " न मात्स्य भक्षयेन्मांसं न कोर्मं नान्यदेवहि । चण्डालो जायते राजन् ! कार्त्तिके मांसभक्षणात् ॥ महाभारते । "कौमुदन्तु विशेषेण शुक्लपक्षं नराधिप ! | वजयेत् सर्वमांसानि धर्मोद्यत्र विधीयते” ॥ कौमुदं कार्त्ति कम् । कार्त्तिकमधिकृत्य ब्रह्मपुराणम् "एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु । दिने दिने च स्नातव्य शौतलासु नदीषु च । बर्जितव्या तथा हिंसा मांसभक्षणमेव च ॥ ततख मांसभक्षणनिषेधे कार्त्तिक मास तच्छुक्लपच तदेकादश्यादिपञ्च दिनानि शाशक्तभेदात् पापतारतम्याद्वा निषिधानि ।
ब्रह्माण्डे “दामोदराय नभसि तुलायां लोलया सह । प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे" || लोलया लक्ष्म " इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना । आकाशे मण्ड्पे वापि सचाच्चयफलं लभेत् ॥ विष्णु वेश्मनि यो दद्यात्
For Private And Personal Use Only