________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१४५
रात्रि संक्रमणे तु कस्यान्यून प्रथमार्धगते तद्दिवसीय शेषयाम - इयं पुष्यम् । कालाद्दयात्मक मध्यरात्रगते तद्दिवसीय तिथेरभेदे तविसौय शेषयामद्दयं पुण्यं भेदे तु तद्दिवसीय शेषयामध्यं परादवसौयाद्ययामद्दयञ्च पुण्यम् उभयदिने पुण्यकालेऽपि पूर्वदिनाकरण एव परदिने तद्दिहितं कार्यम् । तिथिभेदाभेदयोर्दचिणायने तद्दिवसौय शेषयामद्दयम् उत्तरायणे तु परदिवसीयाद्य यामद्दयं पुण्यमिति मध्यरात्रीयकलोत्तरशेष ईराव संक्रमणमात्रे तु परदिनाद्य यामद्दयं पुण्यमिति सन्ध्यासंक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्ड रावेर्व्यवस्थितिः ।
ब्रह्मपुराणे । “ शुक्लपचे तु सप्तम्यां यदा संक्रमते रविः । महाजया तदा प्रोक्ता सप्तमी भास्करप्रिया ॥ स्नानं दानं तपो होमः पिवदेवाभिपूजनम् । सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा ।" व " मासपचतिथौनाञ्च निमित्ताञ्च सर्वशः" इत्यनेन प्राप्त तिष्य लेखे तद्विशेषणत्वेन महाजयेत्युलेख्य ं संज्ञा विधेरेतदेव प्रयोजनं यत्तया निर्देश इत्युक्तत्वात् एवच्च संक्रान्तिविशेषस्य निमित्तत्वेन प्राप्तौ विषुवाद्युल्लेखो ऽपि । स्कान्दे “ एकान्ततो मया प्रोक्ताः कालाः संक्रान्तिसंज्ञकाः । नैतेषु विद्यतेऽनिष्टं यतश्चाचयसंज्ञिताः ॥ श्रश्रद्दयापि यद्दत्तं कुपात्रेभ्योऽपि मानवैः । प्रकालेऽपि हि तत्सर्वं सत्यमचयतां व्रजेत्” ॥ मात्स्य । " अयने कोटिगुणितं लक्षं विष्णुपदौषु च । षड़शौति सहस्रन्तु षड़शौत्या मुदाहृतम् । शतमिन्दुच्चये पुण्यं सहस्रन्तु दिनचये । विषुवे शतसाहस्र माकामावेष्वनन्तकम् " ॥ श्रकानावैषु श्राषाढ़ो कात्तिकौ माघी वैशाख पूर्णिमासु । देवौपुराणे । “रविसंक्रमणे पुण्य े न स्नायादयस्तु मानवः । सप्तजन्मस्वसौ रोगो निर्धनोपजायते” ॥ दौपिकायाम् । " नाड़ीनचव दिवसे रविभौम शनैश्वराः । संक्रान्तिं यस्य कुर्वन्ति तस्य क्क़ शोऽभि जायते ॥ गोमूत्र सर्षपैः खानं सर्वोषधिजलेन च । विशुद्द काञ्चनं दद्यान्नाड़ौदोषोपशान्तये ॥ नाड़ीनक्षत्राणिचाद्य दश षोड़शाष्टादश वयोविंशति पञ्चविंशतयः । रत्नमालायाम् ।
१२
For Private And Personal Use Only