________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४४
तिथितत्त्वम् ।
"
यथा
मतं युक्तम् अतएव देवलेन " या याः सन्निहिता नाडा स्ता स्ताः पुण्यतमाः स्मृताः ॥ इत्युक्तम् । एवञ्चैता घटिका पुण्यतमाः मानार्द्धादिकन्तु पुण्यमाचमिति तखान्मन्देत्यादि पान्मन्देत्यादि न सन्ख्यासंक्रान्तिविषयकमिति सन्ध्यासक्रान्तिविषयत्वं पारमार्थिकमित्यनुपपत्तेः पुष्यमित्यनेनैव सिद्धेः । पारमार्थिकमित्यव कल्पतरु व्याख्यानवलोकनाद्रविसंक्रम इति पाठकल्पनं कल्पनमेव समयप्रकाशकृतापि तथा पठितत्वात् । नौमूतवाहनोऽपि कालविवेके "पह्निमंक्रमणे पुण्य महः कृत्स्नं प्रकीर्त्ति तम् । रात्रौ संक्रमणे भानोदिनाई खानदानयोः " ॥ इति वृहद्दशिष्ठादिवचन पर्यालोचनया दिवासंक्रान्ती दिनमात्र पुण्य पुण्यतरास्तु विशेष विहितानाट्य इत्याह । श्रतएव तत जावालिवृहस्पतिशातातपवचनमपि संगच्छते । "वत्तमाने तुला मेषे नाड्य स्तभयतोदशः " । कालमाधवोयेऽपि प्रत्यभिधाय प्राशस्त्यतारतम्यमुक्तम् । एवञ्च दिवासंक्रान्तौ कृत्स्र दिनं पुण्य षडशीतिमुखेऽतीते इति वचनं पुण्यतर परम् । ननु देवीपुराणे दिवारात्रयोः संक्रणे विशिष्य कालाभिधानात् सन्ख्यासंक्रान्तेः कः काल इति चेत् "विशन्तं कथित महोगवन्तु यन्मया* ॥ इति विष्णुपुराणेन सन्ध्ययोः पृथगनुपादानात् दिवारात्रि सम्बन्धित्वान्महर्त्तार्द्धन तयोरन्तर्भावः । तथा च दक्षः "अहोरात्रस्य यः सन्धिः सूय्र्यनचववर्जितः । सा तु सन्ध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः” ॥ योगियाज्ञवल्काः । "ast च सततं दिनरात्रयोर्यथाक्रमम् । सन्ध्यामुर्त्तमाख्याता सहषौ समास्मता” H वराह: " अर्थास्तमयात् सन्ध्या व्यक्तौभूता न तारका यावत् । तेज: परिहानिरुषा भानोरर्थोदयं यावत्" | अतएव केनापि मुनिना नानादेशौय संग्रकारेण च सन्ध्यासंक्रान्तित्वेन विशेषो नाभिहितः ।
·
For Private And Personal Use Only
·
}
तदयं संचेपः । दिनसंक्रमणे कृत्स' दिनं पुण्य ं षडशीति मुखे इत्यायुक्तं पुण्यतरं मन्दा मन्दाकिनीत्यादि रूपेण विचतुरादि घटिकाः पुचप्रतमाः । दिनहत्तोत्तरायणादिवि हित विप्रति दण्डादीनां रात्रिप्रविष्टभागस्यापि प्रपात्वं