________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१४३ एकव तिथिर्भवेत् तेन मध्यरात्रे संक्रमणे यदुमय दिनमामाई पुण्यमुक्त तनितिथिविषयम्। अौते पुनरईराचे पूर्वेणाझा तिथ्यभेदेऽपि परस्यैव पूर्वाई' पुण्यमिति तात्य
ार्थः। एवञ्च रात्रिसंक्रान्तो दिन एव पूण्यत्वाभिधानात् । "राहुदर्शनमंक्रान्ति विवाहात्ययवृद्धिषु। सानदानादिक कुय्यनिशि काम्यव्रतेषु च ॥ इति देवलेन दिन संक्रमणस्य राविप्रविष्ट पुण्य कालांशे संक्रान्तिनिमित्तेन स्नानदानादि विधीयते इति। यत्तु “मन्दा मन्दाकिनौवांक्षी घोराचैव महोदरौ। राक्षसौ मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृप। मन्दा ध्रवेषु विज्ञेया मृदौ मन्दाकिनी तथा ॥ क्षिप्रे ध्वांक्षी विजानौयादुग्रेघोरा प्रकीर्तिता। चरैर्महोदरौ जया करैऋक्षव राक्षसौ। मिश्रिता चैव विज्ञ या मिश्रितक्षय संक्रम" ॥ इत्येत्यैर्दादशस्खेव संक्रान्तिष ध्रवादि नक्षत्रयोगा. मन्दादिरूपतया सप्तधा भिन्नासु। “त्रिचतुः पञ्चसप्ताष्ट नव हादश एव च। क्रमेण घटिका तास्तत् पुण्य पारमार्थिकम्” ॥ इति देवीपुराण एव त्रिचतुरादिघटिकानां पुण्यत्व. मुत्रम् तद्दिवारानमोस्तत्तकालोपदेशादवकाशमलभमानं सध्यादयसंक्रान्ति विषय मिति समयप्रकाशः। ध्रुवादिगणस्तु दौपिकायाम् “उग्रः पूर्व मधान्तका ध्रुवगण स्त्रीण्य त्तराणि वभूतादित्य हारत्रयं चरगणः पुथाखि हस्तालधुः । चित्रामित्रमृगान्त्यमं मृदुगणस्तौक्षणोहि स्ट्रेन्द्रयुक् मिश्रोऽग्निः स विशाखभः शुभफलाः सर्वेखकत्ये गणा:"॥ अन्तको भरणी स्वभू रोहिणी वातादित्य हरिवयं खातौपुनर्वसु श्रवणा धनिष्ठा शतभिषा मित्र मृगान्त्यभम् अनुराधा मृगोशिरोरेवत्यः। अहिरुद्रे न्द्रयुक् अश्लेषा पार्दा ज्येष्ठा मूला: अग्निः कृत्तिका। कल्पतरुस्तु क्रमेण यथासंख्येन एता घटिकास्तत् पुण्यं तस्य संक्रमणस्य पुण्यहेतुत्वात् पुण्यं पारमार्थिक मुख्यं “तुटेः सहस्र भागोयः स कालो रविसंक्रमः" ॥ इत्युक्तासूक्ष्म संक्रमकालौनानुष्ठानजन्य समपुण्य हेतव इत्याह । चुटिस्तु "लघुक्षर चतुर्भाग स्तुरिरित्यभिधीयते। चुटिहयं नवः प्रोतो निमेषन्तु लवदयम् ॥ इति स्म त्यु का पतदेव
For Private And Personal Use Only