________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४२
तिथितत्त्वम् । संक्रमण एवायनादित्वेन पुण्यकाले विशेषः। रात्रिसंक्रमणे तु अई रात्रौय मकरकर्कट संक्रमणव्यतिरिक्त सर्वेषां तुल्यतेति । अपूर्णे शवरौदले कलान्यूनाई रात्रे इत्यत्रापि मानाईमित्वनुषज्यते। दिवापुमिति यत्प्रागुक्त पत्र तदेव मानाईवेन विशेषितमित्यपुनरुक्तिः। एवमुदयास्तमये यन्मानाई - मुक्त तत् किमेकदिने दिनयोर्वेति तत्राह संपूर्णेतूभयोरिति उभयोः पूर्वा परदिनयोर्मानाई पुण्यं तेन पूर्वदिनस्यास्तमयपर्यन्त परदिनस्य 'उदयमारभ्य मानाई पुण्यमित्यर्थः । अतिरेके अईराचात् परतः संक्रमणे परेऽहनि मानाई पुण्यमित्यनुष ज्यते । मानाईन्तु प्रहरदयम् “अईराबादधस्तस्मिन् मध्याहस्योपरिक्रिया। जडं संक्रमणे भानोरुदयात् प्रहरइयम्। पूर्णाई रात्रसंक्रान्तौ हे दिना तु पुण्यदे" । इति संवत्सरप्रदीप गङ्गावाक्याबलोत वशिष्ठमोरधर्मवचनै कवाक्यत्वात् "ग्रईराबादधश्चैव दिनाई स्योपरिक्रिया। ऊर्द्ध संक्रमणे भानोरुदयात् प्रहरहयम्” ॥ इति भोजराज कल्यचिन्ता. मणिहतैकवाक्यत्वाच्च । अधः पूर्वम् अड्डे परत: क्रिया नानादिका। एवञ्च गर्गवचनस्थ तदहरिति यामदयपरम् अन्यथा मूलभूत अत्यन्तरकल्पनापत्तेः। एवञ्च षड़शौतिमुखे तोते इत्याटि दिवा संक्रमणविषयम्। तेन दिवा षड़शौति संक्रमणे भूते भविषन्मानाई पुण्यम् एवं विषुवहयेऽपि। दिवोतरायणेऽपि भविष्यबिंशतिदण्डानां पुण्यत्वम् अनोत्तरायणस्य पृथगभिधानात् अयन इति पदं दक्षिणायनपर गोवलौवद्द. न्यायात् तेन दिवा दक्षिणायने भविथति भूतत्रिशद्दण्डानां पुण्यत्वम् एवच्च षड़शोत्यादिष्वप्यवकाशमलभमानम् “अर्वाक् षोडश विज्ञेया नाड़ाः पश्चाञ्च षोड़श काल: पुण्योऽक संक्रान्तर्वि हद्भिः परिकौतित:" ॥ इति शातातपोयम् । "प्रतीतानागतोभोगोनाडाः पञ्चदश स्मृताः। इति देवीपुराणौयञ्च वचनं दिवा विष्णु पदौविषयम्। अतएव जाबालि वृशिष्ठो “पुण्यायां विष्ण पद्याञ्च प्राक् पश्चादपि षोड़श” ॥ अईगो विशेषमाह बादावित्यादि भईराचसक्रान्तावादी पूर्वदिन एव मानाई यद्यभिवा संक्रान्ति काले पूर्वदिने च
For Private And Personal Use Only