SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । १४१ राविसंक्रमगत्वा अईगत्विति अरूंपूर्णे कलान्य नार्थगये। “कलान्यूनाई रात तु यदि संक्रमण भवेत्। तदहः पुखमिच्छन्ति गाग्य गालवगोतमा: । इति कत्यांचन्तामग्नि वर्षकत्यकृतगगद च नात् । कालको मुद्याश्च । गालवेत्यत्र हागैत इति पाठः। ततश्च कलान्य नाईवाभ्यन्तरी हादश खेव मंक्रान्तिष अनागतं नागतं संक्रमणेन यत्र दिवा तदेव पुण्यं पुण्यमनकं तत्त पूर्वदिनं तदैव संक्रान्तेरनागतत्वमभवात् सेन संक्रमणकालादगिव दिवा पगई नानादिकं कर्तव्य. मित्ययः। अईगो व्यतीते कलाधिकाईगत्रे व्यतीत । पूर्णेऽईराव रात्रिमध्य कानयोः। कलान्य नागविति वचनानन्तरं भुजवल भौमे “बईगत्रे कलाधिक्य यदा संक्र. मते रविः। तदोत्तरदिनं ग्राह्यं स्नानदानजपादिषु। आईरावे तु संपूर्णे यदा संक्रमते रविः । प्राहुर्दिन दयं पुण्यं त्यका मकरकर्कटो” इति वचनाभ्यां तथा प्रतीतेः। कालविवेके काल कोमुद्याञ्च शातात पजाबालो “पूर्ण चेदईगो तु विसंक्रमां भवेत् । प्राहुर्दिनदयं पुण्यं त्यत्वा मकर कर्कटो" । एतयोयवस्थामाह कालमाधवौये भविष्योत्तरम्। “मिथुनात् ककिसंक्रान्तियदि स्यादेशमालिनः। प्रदोष वा निशौथे वा कुर्य्यादहनि पूर्वतः ॥ कार्मुकच्च परित्यज्य झषं संक्रमते रविः। प्रभाते वाई रात्र वा स्नानं कुर्यात् परेऽहनि* ॥ ततश्च गत्रिमध्यदण्ड हयात्मकाई रात्रसंक्रान्तावदयेऽस्तमयेऽपि वेत्य ननोदयोपक्रममस्तमयान्त मानाई पुण्यम् । एवञ्चोभयदिने पुण्यकाले पूर्वदिनाकरण एव परदिने “खःकार्यमद्य कर्तव्यं पूर्वा चापराह्निकम्। न हि प्रतीक्षते मृत्युः कृतमस्य नवा कृतम् ॥ इति लिङ्गपुराणात् मोक्षधर्माच्च। तत्रापि दक्षिपायने पूर्वदिनाई मामिति विशेषः । उत्तरायणे परदिनाई मात्रमिति विशेषः । मानाई मिति भास्करे भास्कगेपलक्षिते काले दिवेति यावत् तस्मिन् संक्रमणेऽपि मानाई पुण्यम् एतच्च विषुवषडशौति विषयम्। अयन कालयोः पूर्वमुक्तत्वात् विष्णु पद्याश्चोभयतः षोडश कलानां पञ्चदशनाडिकानां वा पुण्यत्वस्य घातातपादिवचनेन वक्ष्यमाणत्वात्। तेन दिवा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy