________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४०
तिथितत्त्वम् ।
गहितञ्च यत्। वजनौयं प्रयत्नेन मूलकं मदिरा. समम् ॥ ___ फाल्गुनपौर्णमास्यां दोलयात्रामाह कत्यचिन्तामणी ब्रह्मपुराणम् । “नरो दोलागतं दृष्ट्वा गोविन्द पुरुषोत्तमम् । फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ स्कन्दपुरागीय पुरुषोत्तममाहात्मो जनत्रिंशाध्याये। “फालगुन्यां कौड़नं कु-होलायां मम भूमि प” ॥ विष्णुपुराणे। “चतु. दश्यष्टमोचैव अमावस्याथ पूर्णिमा पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च। स्त्रोतल मांससम्भोगी पर्वस्खेतेषु वै पुमान्। विगमनभोजनं नाम प्रयाति नरकं मृतः ॥
अथ रविसंक्रान्तिः। भविष्यमात्स्यज्योतिषष। “मृगकर्कट संक्रान्तौ हेतूदक् दक्षिणायणे। विषवती तुलामषे गोलमध्ये तथापरा:” । मृगो मकरः गोलोराशिचक्रम् । "धनुर्मिथुनकन्यासु मौने च षडशीतयः। वृष वृश्चिक सिंहष कुम्भे विष्णु पदौ समता" देवी पुगणम्। "यावहिंशकला. भुक्ता तत्पुण्य चोत्तरायणे। निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने ॥ अईराने त्वसंपूर्ण दिवापुण्यमनागतम। आईरात्रे व्यतीते तु विज्ञेयं चापरेऽहनि ॥ संपूर्णचाईराने च उदयेस्तामयेऽपि वा। मानाई भास्करे पुण्यमपूर्णे शर्वरोदले । संपूर्ण तूभयोर्जेयमतिरेके परेऽहनि। षडशौतिमुखेतीते वृत्ते च विषुवदये ॥ भविष्यत्ययने पुण्यमतीते चोत्तरायणे । पादौ पुण्य विजानीयात् यद्यभिन्ना तिथिर्भवेत् ॥ विंशकला विंशतितमौ कला संक्रान्तिक्षणाव यावत् भवति तावत् पुण्यम्। निरंशेऽशकशून्ये संक्रान्तिकाले हि भास्करोऽशकरहितो भवति तस्मिन् दृष्टे दिवेति यावत् दिनच्च दिनकरकरसंस्कृता स्त्रिंशबाडिका इति ज्योतिर्विदः । तदन्तं तत् समाप्तिं यावत् तावत् पुण्यम् । तथा च वृहहशिष्ठः "त्रिंशत् कर्कटे नाड्योमकरे विंशतिः स्मृताः ॥ नाड़ी दण्डः । "उत्पलादिपलं षष्ट्या विपलात्तु पलं नयेत्। पलात् षष्ट्या नयेबाड़ों तत् षड्यातु वेर्दिनम् ॥ इति सिद्धान्तसन्दर्भात्। ततश्व देवीपुराण वृहदशिष्ठयोरेकवाक्यतया कलानाद्योः पायता।
For Private And Personal Use Only