________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
१३८ पहार्यते ॥ राजदयं यदा हस्ते न स्यादन्यकर परः। तदा राजा हि राजानं घातऽपि तं हनिष्यति ॥ नृपाकटो यदा राजा गमिष्यति युधिष्ठिर। घाताघातेऽपि इन्तव्यो राजा सत्र न रक्षकः ॥ कोणं राजपदं त्यक्त्वा वटिकान्तं यदा व्रजेत् । वटौ च षट्पदं नाम तदा कोष्ठवलं नयेत् ॥ यदा तस्य भवेत् पार्थ चतूराजौ च षट्पदम् । तदापि च चतूराजी भवत्येव न संशयः ॥ पदातेः षट्पदे विडे राजा वा हस्तिना तथा। षट्पदं न भवेत्तस्य अवश्यं शृणु पार्थिव ॥ सप्तमे कोष्ठ के यत् स्याइटिका दशमेन वै। तदान्योन्यच्च इन्तव्यं सुखाय दुर्वलं वलम् ॥ विवटोकस्य कौन्तेय पुरुषस्य कदाचन। षट्पदं न भवत्येव इति गोतमभाषितम्। नौकैका वटिका यस्य विद्यते खेलने यदि। गाढ़ावटौति विख्याता पदं तस्य न दुष्थति" ॥ पदं राज पदं कोणपदच्च। “हस्ते रडेबलं नास्ति काक काष्ठं तदा भवेत। वदन्ति राक्षसा: सर्वे तस्य नस्तो जयाजयो । प्रोस्थिते पञ्चमे राति मृते वयाच षट्पदे। प्रशौचं स्यात्तदा इन्ति चलित्वा चालितं बलम् । हिरावृत्त्यागते तस्मात् हन्यात् परबलं जयो। पार्थ सिंहासने काले काककाष्ठं यदा भवेत्॥ सिंहासनं भवत्येव काककाष्ठं न भण्यते। उपरिष्टञ्च यत् स्थानं तस्योपरि चतुष्टये। नौकाचतुष्टयं यत्र क्रियते तस्य नौकया। नौकाचतुष्टयं तस्य हहबोकेति भण्य ते। न कुर्य्यादेकदा राजन् गजस्या. भिमुखं गजम् ॥ यदि कुर्वीत धर्मानः पापग्रस्तो भविष्यति। स्थानाभावे यदा पार्थ इस्तिसंमुखम् ॥ करिष्यति तदा राजन् इति गोतमभाषितम् । प्राप्ते गजइये राजन् हन्तव्योवामतो गजः” ॥ इति चतुरङ्गकौड़नम्।।
वैष्णवामृते स्कन्दपुराणम् । “पौष्यान्तु समतीतायां यावत् भवति पूर्णिमा । माघमासस्य देवेन्द्र पूजा विष्णो विधीवते। इति पौर्णमास्य न्तमाघमुपक्रम्य "पितृणां देवतानाञ्च खून कं नैव दापयेत् । दत्त्वा नरकमाप्नोति भुञ्जीत ब्राह्मणो याद । ब्राह्मणो मूलकं भुक्ता चरेञ्चान्द्रायणं व्रतम् । अन्यथा नरकं याति चवविटशूद्र एव च। वरं भूनामभच्य न्तु पिवेहा
For Private And Personal Use Only