________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तधितषम् । ष्टयम् । कोणे नौकाहितीयेऽख बतौये च गजोवसेत् ॥ तुरीये च वसेद्राजा वटिकाः पुरतः स्थिताः । पञ्चकेन वटौगजा चतुकणैव कुन्नरः । विकेणैव चलत्यवः पार्थ नौकाइयेन तु। कोष्ठमेकं विल वयाथ सर्वतो याति भूपति: ॥ अग्र एव वटौयाति बलं हन्त्यग्रकोणगम्। यथेष्ट कुचरो याति चतुर्दिक्षु महीपते। तिर्यक्तुरङ्गमो याति वियित्वा त्रिकोष्ठ कम् । कोण कोष्ठहयं लङ्घन ब्रजेनौका युधिष्ठिर। सिंहासनं चतूराजी नृपाकष्टञ्च षटपदम् ॥ काककाष्ठं वृहद्रोका मौका कष्ट प्रकारकम्। घाताघाते वटोनौका बलं इन्ति युधिष्ठिर ॥ राजा गजोइयश्चापि त्यवाघातं निहन्ति च । अत्यन्तं स्वबलं रक्षेत् खराज बलमुत्तमम् ॥ अल्पस्य रक्षया पार्थ हन्तव्य बलमुत्त. मम् ॥ नौकायाश्चत्वारि पदानि अवस्याष्टौ पदानि इत्याधिक्य मश्वस्य। “मतङ्गजस्य गगा राजा कौड़ति निर्मरम् । तस्मात् सर्वबलं दत्त्वा रक्ष कौन्तेय कुञ्जरम् ॥ सिंहासनं चतुराजो यदवस्थानतो भवेत्। सर्वसैन्य गजैर्वापि रक्षितव्यो महीपतिः ॥ अन्यद्राजपदं गजा यदा यातो युधिष्ठिर । तदा सिंहासनं तस्य भण्यते नृपसत्तम ॥ राजा च नृपति हवा कुयात् सिंहासनं यदा। हिगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्” । द्विगुणं पण्य टातयत्वेन प्रापयेत्। “मित्र सिंहासनं पार्थ यदारोहति भूपतिः । तदा मिंहासनं नाम सर्व नयति तबलम् ॥ यदा सिंहासनं कत्तुं गजा षष्ठपदाश्रितः। तदाघातेऽपि हन्तव्यो बलेनापि सुरक्षितः ॥ विद्यमाने नृपे यश्च स्व कोये च नृपत्रयम्। प्राणोति तु यदा तस्य चतूराजौ तदा भवेत् ॥ नृपेणैव नृपं हत्वा चतूगजो यदा भवेत् । हिगुणं वाहयेत् पण्य मन्यथै कगुणं भवेत् ॥ स्वपदस्थं यदा राजा राजानं इन्ति पार्थिव। चतुरङ्गे तदा भूप वाहयेच्च चतुर्गुणम् ॥ यदा सिंहासने काले चतूराजी समुस्थिता । चतूराजी भवत्येव न तु सिंहासनं नृप” ॥ अत्रेदं वौज उभयथा मधेऽपि परसिंहासनाधिकारात् पर राजबधे शौय्याधिक्यनिष्कण्ट कल्वदर्शनात् क्रोडायामपि तथा कल्प्यते। “राजदयं यदा हस्ते प्रात्मनो राशि संस्थिते । परेण संतश्चैको बलेनाप्य
For Private And Personal Use Only