________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
दाय नमस्तुभ्यं निधिपद्माधिपाय च। भवन्तु त्वत् प्रसादान्मे धनधान्यादिसम्यदः ॥ इति पुष्पान्नलिनयं दत्त्वा प्रणमेत् । पत्र सर्वेषां प्रदोषे पूजेति रुद्रधरः। न च निकुम्भपर्यन्तानां पूर्वाह एव पूजनं निरपवादमिति वाय दिवा तत्र न भोक्ताव्यम् इत्युपक्रम्य पूज्याश्च सफलैः परित्यादिना विशिष्य पूजामभिधाय भोक्तव्यमित्यभिधानाद्रानावेव पूजाभोजनेऽवमम्यते। अतएवाशक्तानामेव भोताव्यं पूजितैः सुरैः इत्यभिधानेन विशिष्य दिवापूजनभोजने विहिते। योगिनौतन्त्र । "विरिञ्जेस्तु रहे टक्कां घण्टां लक्ष्मौरहे त्यजेत्। सर्ववाद्यमयों घण्टा वाद्याभावे प्रवादयेत् ॥ लक्ष्मौवाक्य "प्रकीर्णभाण्डामनवेक्ष्य कारिणी सदा च भत्तः प्रतिकूलवादिनीम्। परस्य वेश्माभिरता मलज्जामिव विधां स्त्रों परिवजयामि । मार्कण्डेयः। "शिरः सपुष्प चरणौ सुपूजितौ वराङ्गनासेवनमल्पभोजनम्। अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ मानुषास्थि रहे यत्र अहोरात्रन्तु तिष्ठति । तत्रालक्ष्मि तवावासस्तथान्येषान्तु रक्षसाम्। सूर्पदानादिकं यत्र पदाकर्ष तथासनम् ॥ हरिवंशे । “यत्र होः श्रीः स्थिता तत्र यत्र श्रौस्तत्र सन्नतिः। सबतिींस्तथा श्रोश नित्यं कृष्ण महात्मनि" ॥ मत्स्यपुराणम् । “स्थिरोपायो हि पुरुषः स्थिरौरेव जायते। रक्षितुं नैव शक्नोति चपलचपलां श्रियम् ॥ अवश्य सुयोगवतां श्रौरपारा भवेत् सदा। ब्रह्मप्रोत्साहिता देवा ममन्थुः पुनरम्बुधिम्” ॥ कृत्यकौमुद्याम् । "नारिकेलोदकं पौत्वा अर्जागरणं निशि। तस्मै वित्तं प्रयच्छमि को जागर्ति महीतले" ॥
अथ चतुरङ्गम्। अक्षक्रीड़ायां व्यासयुधिष्ठिरसंवादः प्रचरति। युधिष्ठिर उवाच। “अष्टकोष्ठयाञ्च या क्रौड़ा तां में ब्रूहि तपोधन। प्रकर्षेणैव मे नाथ चतूराजी यथा भवेत" ॥ व्यास उवाच । “अष्टौ कोष्ठान् समालिख्य प्रदक्षिण क्रमेण तु । अरुणं पूर्वतः कत्ला दक्षिणे हरितं बलम् ॥ पार्थ ! पश्चिमत: पौतमुत्तरे श्यामलं बलम् । राजो वामे गजं कुर्यात् तस्मादख ततस्तरिम् ॥ कुयात् कौन्तेय पुरतो युद्धे पत्तिचतु
For Private And Personal Use Only