________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३६
तिथित स्वम्।
मोमिन्द्र मरावते स्थितम्। सुगन्धिनिशिसहेशोऽनोगरणं चरैत्" ॥ तथा "निशौथे वरदा लक्ष्मीः कोजागर्तीति भाषिगौ। तस्मै वित्तं प्रयच्छामि अः कौड़ा करोति यः । नारिके लैचिपिटकैः पितृन् देवान् समचे येत्। बन्धश्च प्रौणयेतेन स्वयं तदशनो भवेत् ॥ पत्र निशौति निशोथ इति चाभिधानात् गत्रिकृमिदम् ।
ततच “प्रदोषव्यापिनी ग्राह्या तिथिनकवते मदा। प्रदी. षोऽस्तम्यादुई घटिकाहमियते" । इति वत्सवचनात् । यहिन प्रदोषनिशोथोभय व्यापनौ पौर्णमासौ तहिन कोजागरक्कत्यम्। उभयव्यात्यनुगेधात्। यदा तु पूर्वदिने निशोथव्याप्तिः परदिने प्रदोषव्याप्तिस्तदा परेदाम्तत्वत्यम् । प्रधान पूजाकालव्याप्यनुरोधात्। यदा तु पूर्वदिने निशोथव्याप्तिः पदिने न प्रदोषव्याप्तिस्तदा सुतरां पूर्वेास्तत्वात्यम् । “अहः सु तिथयः पुस्या: कर्मानुष्ठानतो दिवा। नतादिवतयोगे तु रात्रियोगो विशिष्यते ॥ इति वचनात् । विवजयेदित्यनुत्तो मत्स्य सूक्ते । “महालक्ष्मयास्तु तुलसी झिण्टिकां काञ्चनन्त था" लक्ष्मीध्यानमादित्य पुराणे। “पाथाक्ष मालिकाम्भोजशृणिभिर्याम्यमोम्ययोः । पनामनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् । गौरवणां सरूपाञ्च सर्वालङ्कारभूषिताम्। रौक्स पद्मव्यग्रकरां वरदां दक्षिणेन तु” ॥ पाशति दक्षिणे पायाच मालाभ्यां वाम पद्माङ्कुशाभ्यां भूषितां वामकर हेमपद्मं दक्षिणकरे वरं दधतौमित्यर्थः । ततः पाद्याभिः संपूज्य “नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत् प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ विश्वरूपस्य भाासि पद्म पद्मालये शभे। सर्वतः पाहि मां देवि! महालक्ष्मि नमोऽस्तु ते ॥ इत्यनेन नत्वा पूजयेत्। इन्द्रध्यानमादित्यपुगणे। "चतुदन्त गजारूढ़ो वज्रपाणिः पुरन्दरः। शचीपतिश्च ध्यातव्यो नानाभरणभूषितः" ॥ पाद्यादिभिः संपूज्य। “विचित्ररावतस्थाय भास्वत् कुलिश पागये। पौलोम्यालिङ्गिताङ्गाय सहस्राक्षाय ते नम:” । इत्यनेन पुष्यालित्रयं दत्त्वा प्रणमेत्। ततः कुवेरः पूज्य इति रुद्रधरः। तं पाद्यादिभिः संपूज्य “धन
For Private And Personal Use Only