________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
शलपक्षे तिथिोति वचनात् एवमक्षय तृतीयादावपि । पाषाढ़ कार्तिकमाघपौर्णमासौषु दानमावश्यकम्। तथाचायोध्याकार भरतशपथे। "पाषाढ़ौ कार्तिको माघी तिथयः पुण्यसम्भवाः । अप्रदानवतोयान्तु यस्यार्योनुमतो गतः ॥ प्रदानवतो दानरहितस्य एतास्तिथयोयान्तु प्रायः! श्रीरामचन्द्रोगतोयस्यानुगत इत्यर्थः । उत्तरवाक्य यच्छब्दात न तच्छब्दापेक्षा।
प्रथ कोजागर कत्यम्। कल्पतरौ ब्रह्मपुराणम् “आश्वयुन्या पौर्णमास्यां निकुम्भो बालुकावात्। प्रायाति संनया भाई कत्ला युद्ध सुदारुणम् ॥ तस्मात्तत्र नरैर्मार्गाः खगेहस्य समोपतः। शोधितव्याः प्रयत्नेन भूषितव्याश मण्डनैः । पुष्याध्य फलमूलानसर्षपप्रकरैस्तथा। वेश्मानि भूषितव्यानि मानावर्णविशेषत: । सुसातैरनुलिप्तश्च नरैर्भाव्यं सवान्धवैः । दिवा तत्र न भोक्तव्य मनुष्यैश्च विवेकिभिः॥ स्त्रीबालमुखवृद्धश्च भोलव्य पूजितैः सुरैः” ॥ पूजितैः सुरैरिति विशेषणे
तौया तेन पूजितमरित्यर्थः “पूज्याश्च सफलैः पुष्प स्तथा हारोड भित्तयः । हारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः ॥ यवाक्षततोपेतैस्ता लैश्च सुतर्पितः। संपूजितव्यः पूर्णेन्दुः पयसा पायसेन च ॥ स्कन्दः समायस्कन्दश्च तथा नन्दौ खरो मुनिः। गोमद्भिः सुरभिः पूज्या छागवद्भिहुताशनः ॥ उरववद्भिवरुणो गजव द्भिविनायकः । पूज्यः साखैध रेवन्तो यथा विभवविस्तरैः ॥ ततः पूज्योनिकुम्भोऽपि समांसैस्तिलतण्डुलैः । सगन्धिभितोपेतैः कषराख्यैश्च भूरिभिः ॥ ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम्। वडिपार्श्व गर्नेया दृष्ट्या कौड़ाः पृथग्विधाः” ॥ ततश्च हारोड भित्ति हव्यवाहन पूर्णेन्दु सभार्यरुद्र स्कन्द नन्दीश्वरमुनयः सर्वैः पूज्याः । हारोड भित्ति शब्दोऽत्र बहुवचनान्तः नन्दौखरो मुनिरकः । गोमता सुरभिः छागवता हुताशनः मेषवता वरुणः हस्तिमता विनायकः । अखवता रेवन्तः सर्वैरेव निकुम्भः पूज्यः महार्णवे लिङ्गपुराणम् । “पाखिने पौर्णमास्यान्तु चरज्जागरणं निशि । कौमुदी सा समाख्याता कार्या लोक विभूतये॥ कौमुद्यां पूजयेन्न:
For Private And Personal Use Only