________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३२
तिथितत्त्वम् । यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत्। शालितण्डल प्रस्थय कुर्य्यादन्नं सुसंस्कृतम्। शिवाय तं चरुं दद्याच्चतुर्दश्यां विशेषतः”। प्रस्थमानं प्रागुक्तम्। शिवमर्वस्त्रे स्कान्दम्। “एकमात्रफलं पक्कं यः शम्भोविनिवेदयेत्। वर्षाणामयुतं भोगे: क्रीड़ते स शिवेपुर। एकं मोचाफलं पक्कं य: शिवाय निवेदयेत्। वर्षलक्ष तथा भोगैः शिवलोके महीयते" ॥ शिवपुराण । “नैवेद्यं कृतसंयुक्त मधुपर्क निवेदयेत्। अग्निष्टोजस्थ यज्ञस्य फलमाप्नोति मानवः” ॥ मोचाफल कदलीफलम्। शिवसर्वखे स्कान्दम् परिपक्कं सुसंमृष्टाज्यासक्तं सुसंस्कृतम् । शिवाय मांस दत्त्वातु शृणु यत् फलमाप्नुयात्। अशेषफलदानेन यत्फलं परिकौर्तितम् । तत्फलं प्राप्नयानित्यं सर्वे मांसनिवेदनात्" । शिवधर्मे। “लिङ्गवेदो भवेद्दे वीलिङ्ग माक्षात् महेश्वरः । तयोः संपूजनात् स्यातां देवौदेवश्व पूजितो" ॥ देवीपुराणे। *सव्यं व्रजेत्ततोऽसव्य प्रणालं नैव लायेत्। एकीभूतमनारुद्रे यः कुर्यात् त्रि: प्रदक्षिणम् ॥ छिन्नस्तेन भवग्रन्थिन तस्य पुनरुद्भवः'। भविष्थे। “जानुभ्यां चैव पाणिभ्यां शिरमा च विचक्षणः । कृत्वा प्रणामं देवेशे सर्वान् कामानवाप्नुयात् । लिङ्गपुराणे। “गन्धपुष्प नमस्कारैः मुख वाद्यैव सर्वशः। यो मामयते तव तदा तुष्याम्यहं सदा ॥ महाभारते । "सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः। सर्वं तरति तत् पापं भावयन् शिवमात्मना" ॥ राघवभट्टकृतम्। “अधोमुखे वामहस्त ऊहास्य दक्षहस्तकम्। क्षिप्ताङ्गल्लौरङ्गलौमिः संग्टह्य परिवर्तयेत्। प्रोक्ता संहार मुद्रेय मर्पणे तु प्रशस्यते” । अर्पणे आत्मनौति शेषः। स्कान्दे "निर्माल्यं यो हि मद्भत्या शिरसा धारयिष्यति। पशुचिभित्रमादो नरः पापसमन्वितः ॥ नरके पच्यते घोरे तिर्यग्योनो च जायते। ब्रह्महापि शुचिर्भूत्वा निर्माल्य यस्तु धारयेत् । तस्य पाप महच्छौघ्रं नायिष्ये महाव्रते"। शुचिः सानादिनेति शेषः । एवञ्च "स्पृष्ट्वा रुद्रस्य निमाल्यं सवासा भानु तः शुचिः'। इति कालिकापुराणौयमशचिविषयम् । अनुपनोतविषय इति श्री. द्वत्तः। बढ्च रद्यपरिशिष्टम्। "अग्राह्य शिवनैवेद्य
For Private And Personal Use Only