________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१३३
पत्र पुष्पं फलं जलम् ॥ शालग्राम शिलास्पर्शात् सर्वं याति पवित्रताम्। भोजदेवधृतम् । “चैत्रे कृष्ण चतुर्दश्यामङ्गारकदिमं भवेत् । पिशाचत्वं पुनर्न स्वागङ्गायां स्वानभोजनात्” । कालिकापुराणम्। “यो यह वानरतः स तत्रैवेद्यभचकः । समानं त्वन्यनैवेद्यं भक्षयेदन्यदैवतः । केवलं सोरशेवेतु वैष्णवो. मैव भचयेत्” ॥ राजमार्त्तण्डे । “धवलितकल से न्यस्तरतपताका हौभवने । चैत्रासितभूतदिने पापरुजं दूरतो धत्ते " ॥ चैत्रे कृष्ण चतुर्दश्यां कठिन्यादिभिः शुक्कोक्कते घटे रक्तपताका युक्तां ब्रहौशाखां विधाय गृहोपरि स्थापयेत् ।
अथ मदनचतुर्दशौ । स्कन्दपुराण मौरागमयोः । " मधुमासे तु संप्राप्ते शुक्लपचे चतुर्दशौ । प्रोक्ता मदनभनौति सिदा तु महोत्सवे ॥ पूजयिष्यन्ति ये मस्तदङ्गभवपल्लवैः । तं यान्ति परमं स्थानं मदनस्य प्रभावतः ॥ चैते मामि चतुर्दश्यां मदनस्य महोत्सवः । जुगुप्सितोक्तिभिस्तत्र गौतवाद्यादिभिर्नृणाम् ॥ भगवांस्तुष्यते कामः पुत्रपौत्रविबर्डनः ।।। न मानयन्ति ये पर्वमादनं मानवाधमाः तेषां पुण्यफलं दत्तं मया ते चैत्रमासिकम् ॥ देवल: "चैत्र शुक्तचतुर्दश्यां यः स्वायात् शिवसन्निधौ । पिशाचत्वं न तस्य स्वाद्गङ्गायान्तु विशेषतः ॥”
"
अथ पौर्णमास 1 सा चतुर्दशोयुता ग्रायुग्नात् । ग्रमः । " पचान्ते श्रोतसि स्वायात् तेन नायाति मत्पुरम् ” ॥ विष्णुः । " दृश्यते सहितौ यस्यां दिवि चन्द्र पौर्णमासौतु महतो ज्ञेया संवत्सरे तु सा । तस्यां नानीपवासा भ्यामक्षयं परिकीर्त्तितम् सहितौ माससंज्ञा निमित्तकृतिकादिनचवगतौ महाकार्त्तिक्यादिदर्शनात् । तथा च राजमार्त्तण्डः । “माससंच यदा ऋचे चन्द्रः संपूर्णमण्डलः । गुरुणा यति संयोगं सातिथिर्मतो खाता । स्कान्दमात्ययोः । " पौर्णमासीषु चैताषु मामचसहितासु च । एतासु खानदा नाभ्यां फलं दशगुणं स्मृतम्” ॥ वैशाखीमुपक्रम्य यमः । “गौरान् वा यदि वा कृष्णान् तिलान् चौद्रेण संयुतान् । प्रौयतां धर्मबाजेति पितॄन् देवांश्च तर्पयेत् ॥ यावज्जीवमतं पापं तत्क्षण
।
१२
For Private And Personal Use Only