________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
१३१
अतस्तहतमानसः। निष्कामः पुरुषो राजन् ! स रुद्रपदमअते ॥ भविश्थे पश्चाक्षरमुपक्रम्य । “अपवित्रः पवित्रीवा सर्वावस्थां गतोऽपि वा। महापातकयुक्तो वा मन्त्रस्यास्य नपे यथा। अधिकारी भवेत् सर्व इति देवोऽब्रवीशिवः ॥ इति तथेत्यर्थः । पूर्वोक्त यथा पदानुरोधात् तेन यथाधिकारी भवेत् तथा अनवौदित्यर्थः। तथा "सर्वेषामेव पात्राणां परं पात्रं महेश्वरः। पतन्तं वायते यस्मादतौव नरकार्णवात्। शिवमुद्दिश्य यहत्तं सर्वकारण कारणम्। तदनन्त फलं दातुर्भवतौह किम तम्। दवा नैवेद्य वस्त्रादि नाददौत कदाचन । त्यक्तव्यं शिव मुद्दिश्य तदा दानेन तत्फलम"॥ पादाने ग्रहणे। शिवधर्मे । तस्मात् पुष्पैः फलैः पत्रस्तोयैरपि च यत् फलम् । तदनन्त फलं ज्ञेयं भक्तिरेवान कारणम्” ॥ भविष्थे “लिङ्गानुलेपनं कार्य दिव्यगन्धैः सुगधिभिः। वर्ष कोटिशतं दिव्यं शिवलोके महीयते" ॥ शिवधर्म। "तस्मात् पुष्प प्रदानेन लिङ्गेषु प्रतिमासु च। अशौतिवर्षकोटौनां दुर्गतिं न नरो व्रजेत् ॥ स्कान्दे। “शुष्काण्यपि च पत्राणि श्रीवृक्षस्य सदैवहि"। दातव्यानोति शेषः । भविष्थे । “धुस्तरकैश्च यो लिङ्गं मलत् पूजयते नरः। स गो लक्षफलं प्राप्य शिवलोके महीयते। विल्वपत्रैरखण्डेश्व योलिङ्ग पूजयेत् सत्। सर्वपापैर्विनिर्मुक्तः शिवलोके महीयते ॥ तथा "सर्वकाम प्रदं विल्व दारिद्रस्य प्रणाशनम् । विल्वपत्रात् परं नास्ति येन तुष्यति शङ्करः"। तथा "केशकोटापविद्धानि निशिपर्युषितानि च। स्वयं पतित पुष्पाणित्यजेदुपहतान्यपि" ॥ तथा। “देवदारुसमेतञ्च सर्जरीवासकुन्दुरुम्। श्रीफलं चाज्यमिश्चन्तु दत्त्वाप्नोति परां गतिम् । सज: शालरस: श्रीवासः सरलद्रवः। कुन्दुरुः शैलेयम् । "एभ्यः सौगन्धिकं धपं षट् सहस्रगुणोत्तरम् । अगुरु शतसाहस्रं दिगुणञ्चासितागुरुम् । गुग्गु ले तमंयुक्त साक्षात् ग्टह्णाति शङ्करः” ॥ तथा "तैलेनापि हि योदद्याताभावेन मानवः। तेन दीपप्रदानेन शिववद्राजते भुवि” ॥ नन्दिकेखरे। “अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् । यद्
For Private And Personal Use Only