________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१२८
सदागमज्ञाः प्रवदन्ति तान्तु” । एवञ्च देवतान्तरपूजा पूर्वाह प्रातखेन सायं पश्चिमाभिमुखेन रात्रावुद खेन कार्य्या | प्रापविमोहास्यथ प्रातः सायं निशासु च इति वचनात् इति वाचस्पतिमिश्राः | मैवं पूजारता करोक्त भविष्यपुराणौयसप्ताक्षर सूर्य मन्त्र प्रस्ताव एव प्रागादिदिनियमाभिधानात् । व्यवहारोऽपि अत्र न तथेति लिङ्गपुराणे । “विना भस्मत्रिधुण्डुरेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥ तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्टकः । संवत्सरदोपे “त्रिपुरस्य बधे काले रुद्रस्याक्ष्णोऽपतं स्तु ये ।
गोविन्दवस्ते तु रुद्राक्षाऽभवन् भुवि ॥ यद्यप्येकादिचतुर्दशमुख रुद्राक्षेषु मन्त्रफल विशेषाः सन्ति तथापि सुलभत्वात् पञ्चवक्त्रस्य फलमन्त्रावभिधीयते । यथा स्कान्दे “पञ्चवक्तः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाञ्चैव अभक्ष्यस्य च भक्षणात् । मुच्यतं सर्वपापेभ्यः पञ्चवक्त्रस्य धारगात् ॥ हं नम इति प्रत्येक मष्टोत्तरशतं अम्बा शिवाम्भसा प्रक्षाल्य धारणीयं "विनामन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः । स याति नरकं घोरं यावदिन्द्राश्चतुर्दशः " ॥ नन्दिपुराणे । " आयुष्मान् बलवान् श्रीमान् पुत्रवान् धनवान् सुखौ । बरमिष्टं लभेल्लिङ्गं पार्थिवं यः समर्च्चयेत् । तस्मात्तु पार्थिवं लिङ्ग ज्ञेयं सर्वार्थसाधकम् ॥" भविष्ये । " मृङ्गागो शक पिण्डं ताम्बकांस्यमयं तथा । कृत्वा लिङ्गं सकृत् पूज्य वसेत् कल्पायतं दिवि । वाक्षं वित्तप्रदं लिङ्ग स्फाटिकं सर्वकामदम् । नर्मदा गिरिजं श्रेष्ठमन्यदपि हिलिङ्गवत् । कृत्वा पूजय राजेन्द्र ! लक्ष्माते चेप्सितं फलम्” ॥ लिङ्गवत् लिङ्गाकारम् । कालकोमुद्याम् । “श्रचादल्पपरोमाणं न लिङ्गं कुत्रचिन्नरः । कुर्वी - ताङ्गष्ठतो हखं न कदाचित् समाचरेत्” ॥ अतोऽशौतिरत्तिका तथाचामरः । “गुञ्जाः पञ्चाद्यमाषकः तेषोड़शाक्षः कर्षोस्त्रौ ” इति । अङ्गुष्ठतः तद्दृहत्पर्वग्रन्थितः । “ अङ्गुष्ठाङ्गुलि मानन्तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत् पर्वग्रन्थिभिर्मिनुयात् सदा " ॥ इति छन्दोगपरिशिष्टात् । शिवधर्मे । “सहस्रमर्चयेल्लिङ्गं निरयं स न गच्छति । रुद्रलोकमवाप्नोति भुक्का
For Private And Personal Use Only
J